________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-१५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चर्णि:
विद्यापति
प्रत सूत्रांक ||५३५५५६||
श्रीसूत्रकताइचूर्णिः ||२६७॥
दीप
अनुक्रम [५३५५५६]
लिङ्गवेससज्जाए अविरतीए य, अथवा आरंभपरिग्रहाभ्यां रागद्वेपाभ्यो वा बसस्थावरलोगाभ्यां इमं लोग परलोगं वा, त एव मिथ्यात्वादिमिदोपरमिभृताः अगत्समवसरणावस्थिताः 'ण कम्मुणा कम्म खति बाला' वृत्तं ॥५४९|न इति प्रतिषेधे, | मिथ्यात्वादिषु कर्मबंधहेतुपु वर्तमानाः न कर्माणि क्षपयन्ति बाला:-कुतीर्थाः, यस्यैव हि ते भीतास्तमेवाविशति, कर्मभीताः | कर्माण्येव बर्द्धयन्ति, न निदानमेव रोगस्य चिकित्सा, यथा कश्चिन्मूढधीनिंदानरेव रोगचिकित्सां करोति, स हि तस्य वृद्धिमामोति, | अकर्मणा णु आश्रयनिरोधेन कर्माणि क्षपयंति धीराः विधिक्रियाभिरिवामयान् वैद्याः, मेधाविणो लोभमयं मेरा (मेहया) धाविणो, लोभमतीताः, वीतरागा इत्यर्थः, एवं सायामतीता २ वा संतोसिणोति अलोभाः, स्याद् बुद्धिः अलोभाः संतोपिण एकार्थमितिकृत्वा तेन पुनरुक्त, उच्यते, अर्थविशेषात् न पुनरुक्त, लोभातीतः इति लोभमतिक्रान्तोऽलोभो वीतरागः, संतोपिण इति | निग्रहपरमा अवीतरागा अपि वीतरागाः, णो पकरेंति पावं संतोसिणो पयणुयं पकरेंति, तब्भववेदणिजमेव, यत एव लोभा ईया अत एव संतोसिणः, एवं अमातिनः स्तोकमायिनः, त एव भगवन्तः अनिरुद्धपष्णा 'ते तीअउप्पन्नअणागताई' वृत्तं ।।.५५०॥ त इति तीर्थकरादयः प्रदीपभूताः, तीताणि लाभालाभसुखदुःखादीनि एवं पडुपन्नअणागताई, जेहिं या कम्मेहिं पुच्च| कतेहिं इहायातो जोणिवासं पदं करैति जं च भविस्सति इत्यतः तीतपच्चुप्पणअणागताई, तहा भूताई तहागताणि अवितहाणित्ति भणितं होति, न विभंगनानिवत् विपरीतं पश्यन्ति, 'अणगारे णं भने ! मायामिच्छादिट्ठी रायगिहे नयरे समोहए' तेनावधिविभंगोपयोगेण,रायगिहे गतवं च वाणारसीए णयरीए रूबाई जाणति जाव से से दमण विवचासो भवति' ते भगवन्तः प्रत्यक्षज्ञानिनः, परोक्षे वा पूर्वविदः, तारो अण्णेसि अणण्णणेता-पायंतीति नेतारः अन्येषां भव्यानां सर्वेषां नेतार इति, न अन्यस्तेषां नेता
॥२६७॥
[280]