________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
भावकरण
श्रीसूत्रताङ्गचूर्णिः ॥१५
प्रत सूत्रांक []
SHIP
दीप
| परिणमत्सु भावोऽभिसंबध्यते, तानि हि द्रव्येद्रियाणि विसऔपधादिद्रव्यविशेषः परिणम्यमानानि औदयिकमेव भावं परिणमंति, तेसु सरीरेसु इंदिएसु वा किं मूलकरणं , उच्यते, सरीरपजत्ती मूलकरणं, सेसं तु मूलकरणस्सेव उत्तरकरणं भवति, जहा उत्तर
कमसुतजोवणवण्णादी भोयणादीसु, गब्भवक्कतिएस ओरालिएसु ताव जोणीजम्मणणिक्खंतस्स कल्पकौमारयौवनमध्यमस्थावराall दिवयाणि क्रमशः प्रजायते, निपेकादिक्रमो वा यथा भवति, तथा वृक्षेष्वपि अंकुरपत्रकंदनालगन्भेतुपशूककणपाकक्रमाः क्रमशो निष्पद्यते, सुत्तेति कलाधिगमो व्याकरणादिभाषापाटवं वा सौखयं वा यतो भवति, तिर्यग्योनिजातीनामपि शुकादीनां मवति, उक्तं च-"तेण परं सिक्खापुव्वर्ग वा उत्तरगुणलद्धि वा पडुच्च भासाविसेसो भवति", 'जोवणे'त्ति पुनर्नवं यौवनं भवति औषधादिमिः, कस्यचित् वर्णकरणं च भोजनादिभिः क्रियते, यथा स्नेहं पिरतो वर्णप्रसादो भवति, आदिग्रहणात् अभ्यङ्गोद्वर्तनादिभिर्वा वर्णविशेषो भवति १, वेउब्धियं रूबं विउव्वतित्ति, वुत्तं पयोगभाव करणं । इदाणिं विस्ससाभावकरणं तत्थ गाथा| 'वषणादिगा य वपणादिगेसु' गाथा ॥१५॥ वर्णादिगो णाम वण्णगंधरसफासा, द्वितीयवपणादिग्रहणं वर्णादिगेसु दव्वेसु
यथा परमाणुद्रव्यस्य कृष्णादिभिर्वर्णविशेषैः परिणामतः यः परिणामविश्रसाभावः, गंधरसफरिसेसुवि, विश्रसामेलो णाम पंचण्डं || वा वण्णाणं संयोगविसेसेणं उप्पजति जहा अन्माणं अन्भरुक्खाणं संज्झाणं गंधधणगराईणं एक समयं उक्कोसेणं जचिरं कालं,
अथिरा उत्पश्यनंतरविनाशिनः, कालान्तरावस्थायिनव संध्यारागादयः, ये तु परमाण्वादिषु स्थिराः ते असंख्येयमपि कालं भवंति, तथा च छायां प्राप्य छायात्वेन परिणमंति पुद्गलाः, ते विश्रसापरिणामादेव, एवमुष्णमपि, तथैव विश्रसापरिणामादेवाप्रायोगिकमपि स्थिरं भूत्वा दधिमस्तुकिलायनिष्टनवनीततत्वेन परिणमंति, भणिनं भावकरणं, एत्थ भावकरणेण अहियारो, तत्थ
अनुक्रम
ANUSAHES
[28]