________________
आगम
(०२)
प्रत सूत्रांक
[]
दीप अनुक्रम
[]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], निर्युक्तिः [१-३५], मूलं [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्र
चूर्णि
। १४ ।।
परिणामकरणं, दव्यकरणं गतं । इदाणि खेत्तकरणं-'ण विणा आगासेणं' गाथा |१| यत्किचिदिति उत्क्षेपणापक्षेपणादि घटादिकरणादि वा न क्षेत्र मंतरेण क्रियते, क्षेत्रं- आकाश, तस्स करणं नत्थि, तहावि वंजणपरियावण्णं उच्छुकरणं, सालिकरणं जहा वा साधूहि अच्छमाणेहिं खेतीको गामो णगरं वा, जंमि वा खेत्ते करणं कीरति भणिञ्जति वा, कालकरणंति 'कालो जो जाव'तियो' गाथा | १० | जावता कालेणं क्रियते, यम्मि वा काले क्रियते, एवं ओहेण, णामओ पुण इमे इकारस करणे (१०-११-१२) | बिवं च बालवं चेव, कोलवं श्रीविलोयणं । गराइ वणियं विड्डी, सुद्धपडिवए पिसादीया । पक्खतिधयो दुगुणिआ जोण्दादौ सोधये पण पुण काले । सचाहिए देवसियं तं चिय रूवाहियं रतिं || १ || सुचराष्टदिवैकरपूर्ण दिवाकृतिरामदिवादरभूत दिवा' एसु विट्ठी, सुद्धी पंडिवयरति दिवसस्स य पंचमदुमी रति । दिवसस्स बारिसी पोण्णिमाए रतिं चयं होंति ||१|| बहुलचउत्थीऍ दिवा बहुलस्स य सत्चमी हवति रतिं । एक्कारसिं च बहुले दिवा ववं होति करणं तु ।। २ ।। सउणि चतुष्पय गागं कित्थुगं च चतुरो धुवा करणा । किण्हच उदसिरचि उणी सेसं तियं कमसो ॥ ३ ॥ कालकरणं गतं । इदाणिं भावकरणं भावस्स भावेण भावे या करणं, तत्थ निज्जुत्तिगाथा-भावे पयोगवीसस पयोगसा मूल उत्तरं चैव । उत्तरकमसुतजोवणवण्णादी भोयणादीसु ॥ १ ॥ भावकरणं दुविध-पयोगसा बीससा य, पयोगकरणं दुविधं मूलपयोगकरणं उत्तरपयोगकरणं च मूलपयोगकरणं पंच शरीराणि, ताणि पुण उदइयभावणिफण्णाणि का तर्हि भावना ?, उदइयो हि भावो दुविधो-जीवोदओ अजीवोदइओ य, तत्थ जीवोदइओ पंचण्डं सरीराणं अण्णतरेणोदितो जीवः स तथाभूत इति जीवोदयभावो, अथ पुण जीवोदयोदितानि शरीरारंभकाणि द्रव्याणि तथा समुदिताणि तत्थ शरीरे भवन्तीत्यर्थः, अजीवोदयिको भावः, यथा च तत्र द्रव्यकरणोपदिष्टं दबेदियाई विसओसधादीहिं तथेहापि तेषु
[27]
क्षेत्रादि करणानि
॥ १४ ॥