________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सुत्रांक
Palmi
[]
श्रीसूत्रक
॥१३॥ मेदस्स तु परिणामो संघातविहूयणेण दब्वाणं । संघातेणं बंधो होइ वियोगेण भेदोत्ति ।। १४ ॥ भेदेण सुहमखंधो मेदादिनागचूर्णिः | संघातेणं च बादरों खंधो। सुहुमपरिणाममीसक्कमेण भेदेण परमाणू ।। १५॥ अह वायरो उ खंधो चक्खुद्देसे य गंतगप- MAपरिणामा: ॥१३॥ देसो। संघातभेदमीसग पडसंखयसगडमाधम्मा ॥१६॥ खंडगपयरगचुणियअणुतडिओक्कारियाए तह चेव । भेदपरिणामो
पंचह णायव्यो सबखंधाणं ॥१७।। खंडेहिं खंड भेदं पयरसभेदं जहऽम्भपडलस्स । चुण्णं चुणियभेदं अणुतडितं वंससकलं ते ॥१८॥ बुंदसि समारोहे भेदे उक्केरियाए उकेरं । वीसस्सपयोगमीसग संघातवियोग विविधगमो।।१९।। जति कालगमेगगुणं सुक्किलयपि य हवेज बहुयगुणं । परिणामिजति कालं सुक्केण गुणाहियगुणेणं ॥२०॥ जति सुक्किलमेगगुणं कालगदव्वं तु बहुगुणं जति य। परिणामिजति सुक्कं कालेण गुणाहियगुणेणं ।। २१ ।। जति सुक्कं एगगुणं कालयदव्बंपि एगगुणमेव । कावोय परिणामो तुल्ल| गुणत्तेण संभवति ॥२२॥ एवं पंचवि चण्णा संजोएणं तु वण्णपरिणामो । एगत्तीसं भंगा सब्वेऽपि य यष्णपरिणामे ॥२३॥
एमेव य परिणामो गंधाण रमाण तह य फासाणं । संठाणांण य भणिश्रो संजोएण बहुविहविकप्पो ॥२४॥ अगुरूलहुपरिणामो || परमाणूओ आरम्भ जाय असंखेजपदेसिया बंधा सुहमपरिणयावि खंधा अगुरूलहुगा चेव । तत वितते घणशुसिरे भासाए मंदघोरHI| मिस्सा य । मेदस्मवि परिणामा एबमणेगा मुणेयया ॥२५॥ छाया य आतवे या उजोतो तह य अंधगारो य। एसोऽवि | पोग्गलाणं परिणामो फंदणा जा य ।। २६॥ सीया गादिपगांसा छाया पाइच्चिया बहुविकप्पा । उण्हो पुणप्पगासो णायव्यो
आयचो णामं ।। २७।। णवि सीतो णवि उण्हो समो पगासो य होति उज्जोओ। कालमइलं तमंपिय बियाण तं अंधयारंति ॥२८॥ दन्यस्म चलणारफंदणा उ सा पुण गतित्ति णिहिट्ठा। वीमसपयोगमीसग अत्तपरेणं उभयतोऽचि ।। २९ ।। अभ्रेन्द्रधन्यादीनां च ।
MAHINDRAPHAR
दीप
अनुक्रम
THANDRANI
mins
[26]