________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-१५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
148
प्रत
सूत्रांक
श्रीसत्रक- माझ्चूर्णिः ||२६४||
विद्यापतिमोक्षादि
॥५३५५५६||
दीप अनुक्रम
[५३५
ऽप्यते, विद्यया गृह्यत इत्यर्थः, त एवं घराकाः चक्षुधमपि णिमित्तमपरिणामयन्तः आईसुविजाए पतिमोक्खमेच निमित्तविद्यापरिमोक्षं, एवं हि कर्त्तव्यं, नाधीतव्यानि निमिचशाखाणीत्यर्थः, किंचित्तथा किंचिदन्यथेतिकृत्या मा भून्मृपावादप्रसङ्गः, बुद्धः किल शिष्याणामाहूयोक्तवान् द्वादश वर्षाणि दुर्भिक्षं भविष्यति, तेन देशान्तराणि गच्छत, ते प्रस्थितास्तेन प्रतिसिद्धाः | सुभिक्षमिदानीं भविष्यति, कथं ?, अद्यैवैकः सन्यः पुन्यवान् जातः, तत्प्राधान्यात्सुभिक्षं भविष्पति, इत्यतो निमित्तं तथा चान्यथा |च भवतीतिकृत्वा आहेसु विजाए पलियोक्खमेव, उज्झनमित्यर्थः, मोक्षं च प्रति निरर्थकमित्यतः निरुत्सृष्टं, अथवा विजया परि| मोक्खमाहु, सांख्यादयो ज्ञानात् मोक्षमिच्छन्ति, जे णिमित्तं संखाणं परिज्ञाणमियन्ति न ते किलात्यन्तपरोक्षमात्मानं परलोकं मोक्षं च ज्ञास्यन्ति ? इत्यादि हास्य, पच्चल्लं कम्मं बंधति ते सुत्तणाणहीलणाए, उक्तं हि-ज्ञानस्य ज्ञानिनां चैव, निंदाप्रद्वेपमत्सरैः। उपघातैश्च विश्व, ज्ञानघ्नं कर्म बध्यते ॥१॥ स्यागुद्धि:-केनैतानि समोसरणानि प्रणीतानि ? जं च हेवा वुत्तं जंच उपरि भणिहिति?, उच्यते-अनिरुद्धपण्णा तित्थगरा ते एयमक्खन्ते 'समेच लोगं' वृत्तं ॥५४५॥ ते इति तीर्थकराः, एतदिति यदतिक्रान्तव्यं च परसमयसिद्धपरूवणाओ बा, एवमन्येऽप्याख्यातवंतः आख्याइस्संति च, सम्यक् इचा समिध शात्वेत्यर्थः, तथागता समणा माहणा य तथागत इति तीर्थकरत्वं केवलज्ञानं च गताः, पठ्यते च-तहा तहा समणा माहणा य, तथा तथेति यथा यथा समाधिमार्गव्यवस्थिताः तथा तथा ख्यान्ति त्रैकाल्यात् , जे अभिग्गहियमिच्छादिट्ठी जे अ अणभिग्गहियमिच्छा| दिट्ठी तेसि सम्वेसि दर्शनमाख्यान्ति, समणा माहणा यत्ति एगहुँ, पचक्खणाणिणो परोक्खणाणिणो वा आगमनामाण्यात् , किमा| ख्यान्ति ? अस्थि माता अस्थि पिता जाव सुधिष्णा कम्मा सुचिषणफला भवंति, एवं क्रियावादित्वं ख्याप्यते, किंच-'सयं
५५६]
riskintilles
॥२६४॥
[277]