________________
आगम
(०२)
प्रत
सूत्रांक
||५३५
५५६॥
दीप
अनुक्रम
[ ५३५
५५६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], निर्युक्तिः [११६- १२१], मूलं [गाथा ५३५-५५६]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता...... आगमसूत्र - [०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकृ
चूणिः
॥२६५॥
कडे णण्णकर्ड च दुक्खं सयं कर्ड णाम स्वयं कृतं सयं कर्ज, सव्यमेव हि कर्म्म दुक्खं प्रतीकारात्पुण्यमपि दुःखं, उक्तं हि ' तौ सबकालदुगखौ' तं तु स्वयं कृतमेव नान्यकृतं न वाकतं, आहंसु विज्ञा चरणं पमोक्खं विजया चरणेग वा | मोक्खो भवन्ति, न तु यथा सांख्या ज्ञानेनैवैकेन, अज्ञानिकाथ शीलेनैवैकेन, उक्तं हि - 'क्रियां च सज्ज्ञानवियोगनिष्फलां, | क्रियाविहीनां च निबोधसंपदं । निरस्यता क्लेशन म्हशान्तये त्वया शिवायालिखितेय पद्धतिः ॥ १ ॥ ' 'ते भोगधस्मिया (भूया उ सुहं पयाणं ) गायगा' वृत्तं ५४६ ॥ चनुर्भूता लोकस्य, प्रदीपभूता इत्यर्थः, देशका गायकाः पमढगाः, मरगं णाणातिहितं सुहं प्रजानां तु विसेसणे, सन्मार्गगुणॉथ दर्शयति कुमार्गदोषांच, अथवा तु विशेषणे, अहितमार्गनिवृत्तिं च प्रजा|यंतीति प्रजाः, तथा तथा सालयमाहु लोगो तथा तथेति येन येन प्रकारेण शास्त्रतो लोको भवति पञ्चास्तिकायात्मकः अथवा यथास्यात्मनः अव्यवच्छिन्नकर्म संततिर्भवति यथाप्रकारा च तथा तथा सासतमाहु लोगे, तहा 'चउहिं ठाणेहिं जीवा रइयाउयत्ताए कम्मं पकरेंति०' तावत्संसारो नोच्छिद्यते 'यावन्मिथ्यादर्शनं, तीर्थकराहारकर्जाः सर्व एव कम्मविन्थाः सम्भाव्यन्ते, उपलक्षणत्वादस्यान्यदपि यदन्नं संभवति तत् द्रष्टव्यं, एवं रागद्वेषावपि संसारकरौ इतिकृत्वा तहा तहा वदति-संसारमाहुः, अहवा अतधा तथति जस्म जारिसी सत्ता तहा तस्स उबचयो होति मिच्छा, अहवा मिच्छत्त अविरति अण्णाणाणि जहा २ तहा २ संसारः, अथवा पाणवहादी जहा २ तहा २, अहवा कमायादयो जहा तहा, कायवाङ्मनोयोगा जहा २ तहा २ संसारो सर्वत्र यात्रा परिमाणं वक्तव्यं, 'जंसी पया' यस्मिन्निति यत्र, प्रजायंते इति प्रजाः सर्व एव सच्चा मानवा इत्यपदिश्यन्ते, मानवानां प्रजा मानवप्रजा, अथवा माणवा इति हे मानवाः !, संप्रसृताः संप्रगाढा ओगाढा विगाढा सम्प्रगाढा इत्यर्थः एवं आश्रवलोके
[278]
विद्याप्रतिमोक्षादि
॥२६५॥