________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-१५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
चुणिः
प्रत सूत्रांक ॥५३५५५६|| दीप अनुक्रम
अष्टांगकरेति तथा गताणित्ति, राथा भूताणित्ति यथावस्थितानीत्यर्थः, अंगवानां अनुष्टुभेन छन्दसा अर्द्धत्रयोदशशतानि सूत्रं तावदेव सत्रक
शतसहस्राणि परिपातिका, अङ्गस्य तु अर्द्धत्रयोदशमहस्राणि मूत्र, तावदेव सयसहस्राणि वृत्तं, अपरिमितं वार्तिकं, एवं निमित्त- निमित्तं १६३॥AN
मप्यधीत्य न सबै तुल्याः, परस्परतः पट्स्थानपतिताः, चोदसपुब्बीवि छट्ठाणपडिता, एवं आयारधराणि छट्ठाणवडिया, यतश्चैवं तेनापदिश्यन्ते 'केई निमित्ता तधिया भवंति' वृत्तं ॥५४४॥ केचिदिति न सर्वे, अमिन्नदसपुधिणो हेतुण एतं अट्ठगंपि महाणिमित्तं अधितुं गुणित्तुं वा, अधीत्य एवमेव केचित् परिणामयंति, ते पडुच्च ते णिमित्ता तधिया भवंति, केई पुण निमि
त्तबुद्धित्वात् विशुद्धिणेमित्तकेहिंतो छण्हं ठाणाण अण्णतरं ठाणं परिहीणा अविशुद्धखयोवसमा 'विप्पडिएन्ति णाणं' विपर्याPEA सेन एंति विपडिएन्ति, 'इक स्मरणे' 'इड्- अध्ययने' 'इण गतौ' एपां त्रयाणामपि इगिङीणां परिपूर्वाणां अप्रत्ययान्तानां विप
येय इति पूर्वरूपं भवति, विपर्य येण एति विप्पडिएति, को अर्थः?-विपर्ययज्ञानं भवति, जसम्यगुपलब्धिरित्यर्थः, सपरिभवमप्यङ्गमधीत्य, अब्भपडलदिटुंतेणं, यथा श्लक्षाभ्रपडले कश्चिद्वेत्ति एकमेवेदं अभ्रपडलं यावत्तवान्यदप्यस्ति सूक्ष्ममिति नोपलभ्यते, | संजतावि केई विष्पडिएन्ति णाणं, किमंग पुण अण्णउत्थिया दगसोयरिया तव्वणिगादयो, ते विजाभासं अणधिजमाणा अणधिञ्जमाणेत्ति अधीतेन निमित्तेण दुरधीतेन वितधं दृष्ट्वा निमिचं वदंति, णिमितमेव णस्थि, तद्यथा-क्वचित् क्षुते त्वरितत्वात् सङ्कित एवं गतः, तस्य चान्यः शुभः शकुन उत्थितः येनास्य तत् क्षुतं प्रतिहतं, स चेत् न तं शकुनं वेद शकुनोऽपि वा न लक्षितः स तु मन्यते च्पलीकमेव निमित्तं, वेनाशकुनेऽपि सिद्धिर्जाता इति, एवं शोभनमपि शकुनं उत्थितम्स्येनाशोभनेनप्रतिहतमनवयुद्धमानः कार्यसिद्धिनिमित्तमेव नास्तीति मन्येत, अपरिणामयन् , विज्ञाहरि(भा)से णाम यथार्थोपलम्भः, विद्यया स्पृश्यते विद्यया
IAN ॥२६३॥
[५३५
५५६]
[276]