________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीमत्रक
नित्यलोकादि
प्रत सूत्रांक ||५३५५५६|| दीप अनुक्रम [५३५
| निवृत्तिमूलं वा धर्म देक्ष्यन्ते !, एवं शाक्या अपि एवं वन्ध्याः , नितिओ गाम नित्यकालमेय शून्यः, शुन्य वा न चोच्छिमाणघते, कसिणो नाम गृहनगरपर्वतद्विपदचतुष्पदादि सर्वो वन्ध्यः, त एवं विद्यमानमपि लोकं न पश्यति, दृष्टान्तः-'जहा य | રિદ્રા,
अंधे सह जोतिणावि' वृत्तं ॥५४२यथेति येन प्रकारेण, द्योतयतीति घोतिः आदित्यथ चन्द्रमाः प्रदीपो वा, धोतिना सह । | सहयोति नानादिरूवाणि घडादीणि, न पश्यन्ति, जग्गतोऽपि वर्तमानानि स्पर्शनापि न तेषां वर्णादिविशेष पश्यन्ति, नयतीति ने हीने यस्य नेत्रे स भवति हीननेत्रः, उदत्ते उपहते वा संतं तु ते एवं अकिरियाता संतमिति विद्यमानं, तु पूरणे, अकिरियावाइणो, अकिरिओ मिच्छत्तोदयान्धकारात जीवादीन् पदार्थान्न जाति, अथवा किरियं न ते पस्संतित्ति क्रियावा द्रव्याणां आगमनगमनाद्याः क्रियाः पश्यन्तोऽपि न पश्यन्ति, स्वयं क्रियासु वर्तते उघवत् , न चैताः न पश्यन्ति, निरुद्धा येपां प्रज्ञाः ते भवन्ति निरुद्धपन्ना णाणायरणोदयेन, अथवा ते वराकाः कथं ज्ञास्यंति ये आगमज्ञानपरोक्षा एव ?, जे पुण ण निरुद्रूपन्ना | ते प्रत्यक्षेण वा आगमेन परोक्षेण जीवादीन पदार्थान यथावजानति, तत्रावधिमनःपर्यायकेवलानि प्रत्यक्ष, मतिः श्रुतिः परोक्ष, प्रत्यक्षज्ञानिनस्तावत् जीवादीन पदार्थान् करतलामलकवत् पश्यन्ति, समत्तसुतणाणिणोवि लक्षणेण, अटुंगमहानिमित्तपारगा अर्थ च साधबो जाणति णिमित्तेणं, 'संबच्छर सुमिणं लक्ग्वणं च'वृत्तं ॥५४३।। संवत्सरनिमित्ते इमे एगदिया, तं०-संवच्छरोत्ति वा ओतिसेत्ति वा, सुमिणं सुविण ज्झाया व, लक्खणं सारीरं, एतेण चेव सेसयाईपि सूइताई, तंजहा-भोमं १ उप्पातं २ सुमिणं ३ | अंतरिक्खं ४ अंगं५ सरं ६ लक्खणं ७ वंजणं ८, णवमस्स पुच्चस्स ततियातो आयारवत्थुतो एतं णीणीतं, एतं बहने अधिजिता, | एवं अटुंगं णिमित्तं बहवे समणा अधिजिताण 'मधलोगंसि जाणंनि अणागताई' अतिक्रान्तवर्चमानानि च, केवलिबद्वा
५५६]
Prima
TETTLES
॥२६॥
[275]