________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
IN
विरूपदर्श
नादि
श्रीसूत्रकनागचूर्णिः ॥२६॥
प्रत सूत्रांक ॥५३५५५६|| दीप अनुक्रम [५३५५५६]
DI|| लोच्छणा अप्पाणं परं वा तदुभयं वा बुग्गाहेमाणा विरुवरुवाणि दरिसणाणि, कथं ?, दाणेण महाभोगा देहिनां सुरगतिश्च | | शीलेन। भावनया च विमुक्तिरित्यादि, किंच-यश्च वेदान्तश्च के ब्राह्मणे दधात् , यो वा विहारं कारयति, किंच-'एगपुप्फपदाणेण, आसीतिः कल्पकोटयः। सुखिनस्तिष्ठंति, एवमकिरिओ आता जेसिं ते होंति अकिरियाता, जमादितित्ता मणुस्सा जमित्यनिर्दिष्टस्य निर्देशः, आदिइत्चा गृहित्वा, स्वयं अन्यांश्च गाहित्वापि अणादीय अणवदग्गं संसारं भमंति, किश्चान्यत् , यदि सर्वमक्रियं तेन कथमादित्यः उत्तिष्टति ? अस्तं वा गच्छति ?, कथं वा चन्द्रमा बर्द्धते हीयते चनचा सरितः प्रस्पन्देरन् , नवा | वायवो चायेयुः, सर्वसंव्यवहारोच्छेदः स्यात , एवमुक्ताः त्रुबते-'णातिच्चो उद्देति ण अस्थमेई 'ति वृत्तं ॥ ५४१॥ आदित्य
एवं नास्ति, कुतस्तर्हि तदुत्थानमस्तमनं वा १, मृगतृष्णकासदृशं तु एतदिति लोहितमर्कमंडलमवभासते, एवं चन्द्रमापि नास्ति, | कुतस्तहि धृद्धिहासोत्थानास्तमनानि ?, किंच-संघातो मरीची उडेति, उट्ठोणासेणं इमं लोगं तिरिय करेति, करेत्ता सेणं इमं लोग | उजोवेति पभासति, न सरितोऽपि ण संदंति, न च न वायवः, ततः कथं न संदिष्यते वास्यति चा?, स्याद् बुद्धिः-उतिष्ठन्नादित्यो दृश्यते अस्तं च गच्छन् , यतः पूर्वस्यां दिशि दृष्टः अपरस्यां दिशि रश्यते, तेन क्रियावान् , देवदत्तस्य हि गतिपूर्विका देशान्तरप्राप्ति दृष्ट्वा चन्द्रादित्यावनुमीयेते, सरितश्च स्यन्दमाना दृश्यन्ते, चायवश्च वृक्षारकंदादिभिरनुमीयते क्रियावंत इति, तच्चासत् , | कथं , गतं न गम्यते तावत् , अगतं नैव गम्यते । गतागतविनिर्मुक्तं, गम्यमानं न गम्यते ॥१॥ एवमयं चंध्यो लोकः, वंभ्यो नाम | शून्यः, अथवा बन्ध्यावत् अप्रसवत्वाइन्ध्यो, लोकायतानां हि न मृतः पुनरुत्पद्यते, एतावानेप परमात्मा, त एवं दर्शनं भावयंति, गलागत्यमपि कुर्वाणा नोद्विजन्ते, मातरं भगिनीं वा गत्वा नानुतप्यते, वेषां बंधाभाव एव ते कथं पापेभ्यो निर्वयन्ते ? |
२६१॥
[274]