________________
आगम
(०२)
प्रत श्रीसूत्रसूत्रांक चूर्णिः ॥५३५- ॥२६०॥
५५६||
दीप
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], निर्युक्तिः [११६- १२१], मूलं [गाथा ५३५-५५६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
अनुक्रम [ ५३५
५५६ ]
मानेन, संमिश्रभावो नाम असतित्वमपि प्रतिपद्यमानाः अस्तित्वमेव दर्शयंति, तमेव सन्मिश्रभावं यथा गिरया गृह्यते, निगृद्यन्त इत्यर्थः, उम्मत्तवादं वदंति, तद्यथा कचिदुन्मत्तः स्वाभाविकं ब्रवीति चेष्टते वा, कचिदन्यथा, अंधो वाऽध्वानं व्रजेत् क्वचित् अपथा गच्छति, एवं तेऽपि गन्धर्वनगरतुल्याः मायास्वमोपनतधनसदृशाः मृगतृष्णा निद्रामदप्रनर्तितालातचक्रसमाः एवमपि निश्चयाभावात् भावानुक्त्वा पञ्चाजातिस्मरणानि जातकान् निरन्वयाश्रयं निर्वाणं च प्रतिपद्यन्ते, एवं ते संमिश्र भाववादिनः मिथ्यादर्शनान्धकाराः जातकानेतस्यां गिरि गृहीता, यदि शून्यं कथं जातकानि ?, कथं सारणं १ कथं शून्यता १, किंच- यदि शून्यस्तव पक्ष मत्पक्षनिवारणं कथं भवति । अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ ॥ १॥ अस्तित्वात् तस्य, किंच- केन शून्यता देसिता ? किमर्थं देशिता स्यात्रिप्पयोजना शून्यता इत्यादिभिः कर्कश हेनुभियोदिता कच्छाघरघरियार आहतियाए एलभूगो वा मम्मणमृगोवा, जहा मुंमुएति, णो एक्कं अणेकं दा पक्खं अणुवदंति अस्ति नास्ति वा यद्यप्यष्टौ व्याकरणानि पठंति, ते पुण अकिरियात्रादिणो दुविधं धम्मं पन्नवेति, तंजा - इमं दुक्खं इमं एगपक्खं तावत्, अविज्ञानोपचितं १ परिज्ञानोपचितं २ ईथे ३ स्वमान्तिकं ४ च चतुर्विधं कर्म चयं न गच्छति, एतद्धि एकपाक्षिकमेव कर्म भवति, का तर्हि भावना ?, क्रियामात्रमेव, न तु चयोऽस्ति, चन्धं प्रतीत्याविकल्प इत्यर्थः, एगपक्खियं दुपक्खियं तु यदि सच्चच भवति सच्चसंज्ञा च संचिव जीविताद् व्यपरोपणं प्राणात्तिवातः, एतत् इह च परत्र चानुभूयते इत्यतो दुपक्खिकं यथा चौरादयः, इह दुक्खमात्रामनुभूय शेर्पा नरकादिष्वनुभवति, किंच- आहंसु छलायतणं च कम्मं पडायतनमिति पड् आयतनानि यस्य तदिदं आश्रवद्वारमित्यर्थः, तद्यथा श्रोतायतनं यावन्मनआयतनं, 'त एवमक्स्वंति' वृत्तं ॥ ५४०|| अक्रियाअण्णाणिआयभागं अबुज्झमाणा इह मिच्छत्तप
[273]
e sure, has an affirmat
संमिश्र
भावादि
॥२६०॥