________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
बन्धोपचारादि
पीसूत्रक
चूर्णिः २५९।
॥५३५५५६|| दीप अनुक्रम [५३५
अवमराम इत्यर्थः, संववहारबंधेणावि ण यज्झामो, किं पुण णिच्छयतो, उपचारमात्रं तु तयथा 'बद्धा मुक्ताश्च कथ्यन्ते, मुष्टि- ग्रन्थिकचोतकाः । न चान्ये द्रव्यतः संति, मुष्टिग्रन्थिकपोतकाः ॥१॥ ते हि वातूलिकाः शाक्यादयः आत्मानमेव नेच्छंति, किं| पुनम्तद्धं इति, अणागतेत्ति कालग्रहणात अनागतेऽपि काले न बध्यन्ते, चग्रहणाचातिकान्तवर्तमानयोः, अथवा विसक्कित्ति | क्षणलबमुहूर्तअहोरत्तपक्षमासर्वयनसंवत्सरादिलक्षणे काले. सर्वत्र कर्मबन्धादवशक्नुमः, लवः कालः, वर्तमानादवसक्कामो, एवम
नागतादपि, एतदर्शनः मिच्छत्तकिरियामाहंसु-आख्यातवंतः, के ते?, अकिरियओ आता जेसिं ते इमे अकिरियाता, ते नापि | कारकमिच्छंति नापि करणानि, येपामपि करणानि कितीणि आत्माकर्ता, तेऽपि अक्रियावादिनः, उक्तं हि-'का कंटकानां प्रका| रोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां वा । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारात् स्ववशो हि लोकः ॥१।। तेसामुत्तरं-गंता च नास्ति कश्चिद् गतयः पड़ बुद्धशासनप्रोक्ताः । गम्यत इति च गतिः स्यात् श्रुतिः कथं शोभना बह्वी॥१॥ क्रिया कर्म कतं न वास्ति, असति कारके कुतः कर्म ?'कथं च पद् गतयः, अंतराभावे वा, यथाऽस्माकं 'विग्रहगती कर्मयोगः' एवं | | तेषामपि अन्तराभावः, एवं ते पुट्ठा वा अपुट्ठा वा सम्मिस्सभावं अवते, अवंधानि च कर्माणि पण्णवंति, एवं जातकशतान्युपदिशति बुदस्य, तानि शून्यत्वे न युज्यंते, तथा--'मातापितरौ हत्वा बुद्धशरीरे च रुधिरमुत्याद्य । अर्हद्वधं च कृत्वा स्तूपं मिधा च पश्चैते ॥१॥ आविहि नरकं याति' एतच न युजते, जातिजरामरणानि च न स्युः, उत्तमाधममध्यमत्वं न स्यात्, मनुप्यतिर्यग्योनीनां स्वयमेव कर्माविपाको, जीवस कत्तृत्व कर्मावद्धं च कथयति, चौरादीनां च कर्मणामिहैव विपाकं दृष्ट्वा | सामान्यतोटटेनानुमीयते कुतकर्ताऽयमात्मा, येनास्य गर्भगतस्यैव व्याधयः प्रादुर्भवन्ति मृत्युच, तथा च सामान्यतोदृष्टेनानु
५५६]
||२५९॥
[272]