________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
श्रीसत्रक- सूत्रांक | तागचूर्णिः ॥५३५- ॥२५॥ ५५६|| दीप अनुक्रम [५३५
सु णामा जेत्ति अणिदिवणिदेसे, जणा इति पृथग्जनाः, विनये नियुक्ताः चैनयिकाः, अनेगे इति बत्तीसं वेणइयवादिभेदा, ते पुडा परेण अपिशब्दात् अपुट्ठावि विणयिंसु भावंति भावो नाम यथार्थोपलंभ विणयिंसु, तथा वा स्यात् अन्यथा बा, एवं ताव तेषां सत्यं भविष्यति, अथवा पुट्ठा वा-कीदृशो वा धर्मः ? इत्युक्ता बुबते-सर्वथा परिगण्यमानः परीक्ष्यमाणः मीमांस्यमानो वा अयमसाकं धर्मः, विणयमूलेण आरुहयधम्मगेण जणो णाधियो, कहं ?, जेण वयमपि विणयमूलमेव धम्मं पण्णवेमो, कथंचित्ते, येन वयं सर्वाविरोधेन सर्वविनयविनीताः मित्रारिसमाः, सर्वप्रबजितानां सर्वदेवानां च पुण्यं सत्कुर्मः, न च यथाऽन्ये वादिनः परस्परविरुद्धास्तथा वयमपि, अम्हं पुण पव्वइए समाणे जं जहा पासति इंदं वा खंदं या जाव उच्चं पासति उचं पणाम करेति णीयं पासति णीयं पणामं करेति, उच्चमिति स्थानतः ऐश्वर्यतः तमुच्चं रायाणं अण्णतरं वाइस्सरं दठूर्ण प्रणाममात्रं कुर्मः, णीयस्स तु साणस्स वा पाणस्स चा णीयं पणाम करेति, भृमितलगत्तेण सिरसा प्रहाः प्रणमामहे, त.एवं तालिशाः 'अणोपसंखा इति ते उदाहु'वृत्तं (५३८) संखा इति णाणं, संखाए समीवे उपसंखा, अणउपसंखा अज्ञाना इत्यर्थः, अनोपसंखयात एवमाहुः उदाहरेतस्स उदाहुः अढे स ओभासति, अर्थो नाम सत्यवचनार्थः, ओभासति उद्धवित्ति प्रगासति, एवं चेतसि नः प्रकाशयतीत्यर्थः, एवं च समीक्ष्यमाणं सत्यवचनं स्वाद् , अन्यथा तु तथा चान्यथा च भवति, अथवा अढेस नो भासतित्ति अर्थो नाम धर्मोऽर्थ एवं चेतसि नः प्रभासयति एवं च प्रकाशयति एवं दृश्यते युज्यमानः, आईतधर्मो ण, किल ज्ञानभासितेण तु सेसेहिं अण्णाणियकिरियावादिहिं घडते, कह?, जेण ते जात्यादिरागद्वेषामिभूता तेण ण तुल्लोऽवभासति, भणिता विणईया। इदाणि अकिरियवादीदरिसणं 'लवावसकी य अणागतेहिं लवमिति कर्म, वयं हि लवात् कर्मबन्धात् अवसकामो-फिट्ठामो
५५६]
॥२५८॥
[271]