________________
आगम
(०२)
चूर्णिः
प्रत सूत्रांक ||५३५५५६||
दीप अनुक्रम [५३५५५६]
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-१५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
VAN
|तिगिछिएणवि वितिगिच्छा गाम मीमांसा, तिष्णनि तीर्णा, णस्थिति तेसि वितिगिच्छा अण्णाणितणेणं, अथवा ससमएवि | विचिकिश्रीसूत्रक
ताव केसिचि वितिगिंछा उप्पञ्जति, किंतर्हि परसमये, तं कतरेण उवदेसेण करेस्संति विचिकित्साऽभावं ?, जोऽवि तेसिं तित्थगरो ॥२५७॥ तस्सवि सुतं, ण अत्थविचारणा, अथ अस्थि समयहाणीत, एवं अकोविता, ण तं सयं अकोविदा, अकोविदानामेव कथयंति,
| को हि णाम विपश्चित् तान् अब्रवीत् जहा अण्णाणमेव सेयं अबद्धं कमंच, अणाणुवीइत्ति अपूर्वापरतो विचिन्त्य पत्किचिदेवा
सर्वज्ञप्रणीतत्वात् बालवत् मुसं वदंति, शाक्या अधिप्रायशः अज्ञानिका एव तेपामज्ञानोपचित्तं कर्म नास्ति, जेसिं च बालमनInil सुत्ता अकम्मबद्धगा ते सन एव अण्णाणिया, सत्थधम्मता सा तेसिं जह चेव ठितेल्लगा तह चेव उवदिसंति, जहा अण्णाणेणं
| बंधो पत्थि, तह चेव ताणि सत्थाणि णिबद्धवाणि 'स' (५३७) सव्वं मोसं इति चिंतयंता असाधु साधुत्ति उदाहरंता सम्बंपि |
कताइ मोसं होजत्ति, एवं ते चिंतयंता सच्चपि ण जाणंति, कथं ?, साधू दळूण ण साधुति भणंति, कयाइ सो साधु होज कताइ | असाधू, कयाइ चाउब्बओ कयाइ पावंचितो, चोरो वा कदाचि चोर स्थात् कदाचिदचौरः, एवं स्त्रीपुरुपेयपि वैक्रियः स्यात् | वैसकरणा वा योजइतव्यं, गवादिपु च यथासम्भवावस्थासु पुरुपादिपु च इत्येवं सर्वाभिशंकितत्वात् तदसाधुदर्शनं साधुति ब्रुवते, साधुदर्शनं चासाविति, अथवा सचं मुसंति इति भासयंता, जो जिणपण्णत्ती मग्गो समाधिमग्गो तमेते अण्णाणिया सचमपि संतं असचंति भणंति, अथवा सचो संयमो तं सत्चदसप्पगारा य असचं भणंति असंयममित्यर्थः, जहा ते किल भणंति तहा सच्चं भणंति, अणुवातो सचं, तं च कुर्दसणमण्णाणवादं साधुंति भणंति, असाधू अण्णाणियं साधूत्ति भणंति, तच्छासनप्रतिपन्नांश्च असाधून साधून त्रुवते, वुत्ता अण्णाणिया । इदाणी घेणइयवादि, जेमे जणा वेणइया अणेगे, पुट्टावि भावं विणियं- AIR५७॥
नजान
[270]