________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
त्रिषष्टव. धिक त्रिशतपाखंडाः
प्रत सूत्रांक ||
श्रीषक
वागवूर्णिः ॥५३५
॥२५६॥ ५५६|| दीप अनुक्रम [५३५
समोसराविअंति, नंजहा-संमयादे य मिच्छावादे य, तत्थ गाथा 'सम्मदिडी किरियावादी' गाथा ।। १२१॥ तत्र किरियावादितेऽपि सति सम्मदिट्ठीणो चेव एगे सम्मदिट्ठीवादी, अबसेसा चत्तारिवि समोसरणा मिच्छावादियो, अण्णागी अविरता परस्परं विरुष्टयः, तेण मोत्तण अकिरियावादं संमावादं लघृण विरतिं च अप्पमादो कायव्यो जहा कुदसणेहि ण छलिजसि, तेण धम्मे भावसमाधीए भावमग्गे अ घडितानमिति, णामणिक्खेको गतो, सुनाणुगमे सुत्तं, अभिसंबंधो अज्झयणं अज्झयणेण | तेण णिब्युडेण पसत्यभावमग्गो आमरणन्ताए अणुपालेतब्बो, संसग्गे अप्पा भावेतन्यो, कुमग्गसिता य जाणिउं पडिहणेतव्या, | अवो चचारि समोसरणाणि, अथवा णामणिफण्णे चुत्तानि समोसरणाणि इमानीति वक्ष्यमाणाणि, प्रवदंतीति प्रवादिनो ते इमेत्ति, 'चत्तारि समोसरणागि सिलोगो ॥५३५।। चत्तारित्ति संखा परवादिपडिसेधत्थं अंते चउण्ह गहणं, समवसरंति जेसु दरिसणाणि दिट्टीओ या ताणि समोसरणाणि, प्रवदंतीति प्रावादिका, पि,पिधं वदंति पुढो वदंति, तंजहा-किरियं अकिरियं विणयं अ|पणाणमासु चउत्थमेव, तत्थ किरियावादीणं अत्थित्ते सति केसिंचि श्यायाकतन्दुलमात्रः केसिंचि हिययाधिहाणो पदी| वसिहो धम्मो(वमोजीबो)किरियावादी कम्म कम्नफलं च अस्थिति भणति, अकिरियावादीणं केइ णस्थि किरिया फलं त्वस्ति, | केसिंचि फलमविणस्थि, ते तु जहा पंचमहाभूतिया चउभूतिया खंधमेत्तिया सुण्णवादिणो लोगाइतिगा य वादि अकिरियावादिणो, अण्णाणिया भणंति-जे किर णरए जाणंति ते चेव तत्थुववअंति, किं णाणेणं तवेणं वत्ति. तेसु मिगचारियादयो अडवीए पुष्फफलभक्विणो इचादि अण्णाणिया, बेणहया तु आदा)णामपणामादिया कुपासंडा, तत्थ पुत्र-'अण्णाणिया ताव कुसलावि सत्ता' वृत्तं ।।५३६॥ अकुशला एव धम्मोवायरस, असंधुता गामण लोइयपरिक्खगाणं सम्मता, सब्यसत्थवाहिरा मुका, विति
५५६]
॥२५६॥
[269]