________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-१५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
पातपाखंडाः
॥५३५५५६||
दीप अनुक्रम [५३५५५६]
श्रीयत्रक-101वीसं वीसं, एताओणव वीसाओ आसीतं किरियावादिसतें भवति । इदाणिं अकिरियावादि-कालयदृच्छानियतिसभावेश्वरात्म-10 त्रिपष्ट्यबागचूर्णिः
नश्चतुरशीतिः। नास्तिकवादिगणमतं न संति सप्त स्वपरसंस्थाः ॥१शा इमेनोपायेन-णस्थि जीवो सतो कालओ १, त्थि जीवोधिक त्रिश||२५५॥
A परतो कालओ २, एवं यदृच्छाएचि दो २ णियतीए वि दो २ इस्सरतोवि दो २ खभावतोऽपि दो २, सर्वेऽवि बारम, जीगादिसु मा
सत्तसु गुणिता चतुरसीति भवंति । इदाणि अण्णाणिय-अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिः सदसत् द्वेधाज्याच्यं च को वेत्ति ? ॥१॥ ६७, इमे सनविविधाणा-सन् जीयः को वेत्ति ? किं वाणातेण? १, असन् जीवः को वेत्ति ? किं |
वा तेण णातेण?२ सदमन् जीवः को वेति किंवा तेण णातेण ? ३ अवचनीयो जीवः को वेत्ति किंवा तेण णातेण १४ एवं | 2 सत् अवचनीयः ५ असत् अपचनीयः ६ सदमत् अवचनीयः ७, अजीवेवि ७, आथवेवि ७ संबंधे ७ पुण्णेवि ७ पानेवि
७ संवरेचि ७ णिज्ञराएचि ७ मोक्खेवि ७, एवमेते सत्त णवगा सत्तट्ठी, इमेहिं संजुत्ता सत्तसही हवंति, तंजहा-सन्ती भाशे त्पत्ति को वेत्ति ? किं वा ताए पाताए ? असती१ भावोत्पत्ति को वेति ? किंवा ताए णाताए १२ सदसती भावोत्पतिः को | वेति ? किं वा ताए णाताए ? ३ अवचनीया भावोत्पत्तिः को वेत्ति ? किं वा ताए णाताए? ४, उक्ता अज्ञानिकाः। इदाणि चैनविको-पैनयिकमतं विनयवेतोबाकायदानतः कार्यः। सुरनृपतियतिज्ञातिनृस्थविराधमातृपितृपु मदा॥१॥ सुराणां विनयः कायव्यो, तंजहा-मणेणं वायाए कारणं दाणेणं, एवं रायाणं ४ जतीणं ४ णाणी(ती)णं ४ थेराणं ४ किवणाणं ४ मातुः ४ पितुः ४, | एवमेते अट्ठ चउक्का बत्तीसं, सव्वेवि मेलिया तिणि तिसट्ठा पावादिगसता भवंति, एतेसिं भगवता गणधरेहि य सम्भावतो निश्चयार्थ इहाध्ययनेऽपदिश्यते, अत एवाध्ययनं समवसरणमित्यपदिश्यते, ते पुग तिणि तिसट्ठा पावादिगसता इमेसु दोसु ठाणेसु ॥२५५॥
[268]