________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१२], उद्देशक [-], नियुक्ति: [११६-१२१], मूलं [गाथा ५३५-५५६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक | ॥५३५५५६|| दीप अनुक्रम [५३५५५६]
श्रीरचक-TAN|| भावसमोसरणं चतुर्विध, तंजहा-किरियावादी अकिरियावादी अणाणीयबादि वेणइवादी, 'अस्थित्ति किरियावादी' गाथा
त्रिषष्ट्य
धिक त्रिशतामणिः ॥११७॥ तत्थ किरियावादी अत्थी आयादि जाव सुचिण्णाणं कम्माणं फलविवागो, तत्थावि ते मिच्छादिट्ठी चेत्र, जैन शासन ॥२५४।
तपाखंडा: | अनवगाढा, तद्विधर्मवादिनो अकिरियावादिणो, तंजहा--पत्थि मातादि जाव णो सुचिण्णाणं कम्माणं सुचिण्णा फल विवागा
भयंति, अणाणीवादिति किं णाणेण पढितेण? सीले उअमितव्यं, ज्ञानस्य हि अयमेव सारः, जं शीलसंवरः, सीलेन हि तपसाच | स्वर्गमोक्षे लभ्येते, वेणइयवादिणो भणति-ण कस्सवि पासंडिणोऽस्स गिहत्थस्स वा जिंदा कायया, सबस्सेव विणीयविणयेण
होयव्यं । असियसर्थ किरियाण'गाथा ॥११९॥ तंजहा-'जत्थि ण णिचोण कुणा कण वेदेह णस्थिणिवाणं सांख्य|| वैशपिका ईश्वरकारणादि अकिरियवादी, चउरासीइ तचणिगादि, क्षणभंगवादित्वातु क्षणवादिणः, अण्णाणीयबादीणि सत्चट्ठी, ते तु मृगचारिकाद्या, वेणइयवादीण छत्तीसा दाणामपाणामादिप्रवज्या, तेसि मताणुमतेणं पण्णवणा वण्णिता इहज्झयणे। सम्भावणिच्छयत्थं समोसरणं आहुतणंति ॥१२०॥ तेषां क्रियावाद्यादीनां यद्यस्प मतं यस्यानुमतं तेपा. समवायेन त्रीणि त्रिपष्टानि प्रायादुकशतानि भवति, तद्यथा-आस्तिकमतमात्माद्या नित्यानित्यात्मिका नव सं(भवति । कालनियतिखभावेश्वरात्मकृतितः स्वपरसंस्थाः ॥१॥ १८०, एवं असीतं किरियावादिसतं, एएसु पदेसु णवित्ति नव, जीव अजीवा आसव" बंधो पुण्णं तहेव पार्वति । संवरणिजरमोक्खा सम्भूतपदा णव हयंति ॥ १ ॥ इमो सो चारणोवाओ-अस्थि जीवः स्वतो. नित्यः कालतः १, अस्थि जीयो सतो अणिचो कालतो २, अस्थि जीवो परतो निचो कालओ ३, अस्थि जीवो परतो अणिचो कालओ४ अस्थि जीयो सतो णिचो णियतितो ५, एवं णियतितो स्वभावतो ईश्वरतः आत्मनः एते पंच चउका घीसं, एवं अजीवादिसुवि ॥२५४॥
[267]