________________
गम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०४-११५], मूलं [गाथा ४९७-५३४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रावक- ताङ्गचूर्णिः ॥२४३||
प्रत सूत्रांक ||४९७५३४|| दीप अनुक्रम [४९७५३४]
च, नद्वत्सम्यग्मार्गमनुचर्य तीतद्धाए अर्थता जीवा संमारौषमतरिम संख्येयाः तरंति साम्प्रतं अर्णता नरिसंति णागतंति, तं 1001 पटकाया | मोचा, तमहं श्रुत्या भवदादीन श्रोतृन् प्रति वक्ष्यामि, जायंति जन्तवः, जम्बूसाम्यादीनां आमत्रणं हे जन्तवः!,तं सुणेह मे | चरितमग्गं आइक्खिस्मामि, नन्दन(ज्ञानदर्शन)मार्गावपि तदन्तर्गतावेव, जेसु संजमिजति ते इमे, तंजहा-'पुढवी जीवा पुढो सत्ता' सिलोगो ॥५०३।। पृथक इति प्रत्येकशरीरत्वात् , आउजीवा तहा अगणी पुढो मत्ता इति वर्तते, तेण रुक्खरगहणेणं भेदो दरिसिते 'अहावरे 'मिलोगो ।।५०४॥ अहावरे तसा पाणा, पनं छकाय आहिया, एतावना जीवकाए, न हि असम्भूतो | विद्यते जीवः १, कायाः एते, 'सबासिं अणुजुत्तीहिं' मिलोगो ।।५०५।। अनुरूपा युक्तिः, जहा 'पुढवीए णिक्खेवो परूवणा लकवणं परीमाणं । उवतोए सत्थे वेदणा य चवणा णियत्तीय ॥१॥' किंच-अम्बञ्जीवत्वं पार्थिवानां विद्रुमलवणोपलादयः स्वस्वाश्रयावस्थाः मचेतनाः, कुन:?, ममानजातीयांकुरमद्धावान् , अशोविकाराष्ट्रावत् , 'भूमिम्वयसामावियसम्भवतो दडुरं जलमुत्तं । अथवा मन्छो व मभावयोमसंभूतपातातो॥१॥ सात्मकं तोयं भौम, कुतः ?, समानजातीयस्व| भावसम्भवात् ददुखत् , अथवा अन्तरीक्ष्यमपि अभ्रादिविकारखभावसंभूतपातान् मन्स्यवत् , ग्रहणवाक्यं, इतरसंयोगात्तेजसां, तेज: | मात्मकं आहारोपादाना उद्घचनिशेपोलब्धेः हृद्विकारदर्शनाद् पुरुषवत् , ग्रहणवाक्यं, गतिमच्चाद् वायु वः प्रयत्नगतेः, यमादयं | सविक्रम इव पुमान् तीव्रमन्दम यान् गतिविशेपान् स्वेन महिम्ना अयतीति, वेगवचाच वृक्षादीन उन्मूलयति, इत्यतो गतिमच्चाद्वायु वः, मान्मकाश्च वनस्पतयः जन्मजराजीणमरणभद्भावा स्त्रीवत् , आह-नन्वयमन कान्तिको जातायाख्यायाः विपक्षेऽपि दर्शनात् , तद्यथा-जातं दधि जीर्ण वासः संजीवितं विषं मृतं कुसंभकमित्यादि, उच्यते, न, वनस्पती ममस्तलिङ्गोपलब्धः, दध्यादाव- ॥२४३॥
[256]