________________
आगम
(०२)
प्रत
सूत्रांक
||४९७
५३४||
दीप
अनुक्रम [४९७
५३४]
भाग-2 “सूत्रकृत” - अंगसूत्र- २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ११ ], उद्देशक [-], निर्युक्तिः [१०७-११५], मूलं [गाथा ४९७-५३४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीमूलकताङ्गचूर्णिः
॥२४४॥
, er mun ne
समस्तदर्शनादुपचारत: जातमिति, इतच सात्मका वनस्पतयः शतसंरोहणादाहारोपादानदौहृदसद्भावात् रोगचिकित्सासद्भावात् (अशोका) दौ सम्भवः कुष्माण्ड्यादीनां विशेषपक्षः, विशेषश्वासौ पक्षश्च विशेषपक्षः, कर्त्तव्यः, 'छिकापरोता छिकमेत्तसंकोअतो कुलिङ्गो च। आसय संचारातो जाण वल्लीविताणाई ॥१॥ सात्मिकाः स्पृष्टप्ररोदिकादयः स्पृष्टाकुंचनात्कीटवत् आश्रयाभिसंसर्पणाद्वल्ल्या दयः 'सम्मादीया सावप्पबोहसंकोयणादितोऽभिमता । बउलादयो य सहादिविसयकालोवलंभातो ॥१॥ शम्यादयः स्वापप्रबोध| संकोयणादिसद्भावात् शब्दादिविपयोपलम्भात् वकुलासार (शो) कादयो देवदत्तवत्, एवमाद्यामिखसानुरूपाभिः सुयुक्तिभिः एगिदिए | पडिलेहिय जधेति जीवहिंसोपरतिः कार्या स्वकामतः अज्झोवगमियाओवकमियाओ वेदणाओ भणितब्बाओ, तत्थ मणुस्स पंचें दियतिरियाण य दुविधा, सेसाणं उवकमिया, एवं मतिमं पडिलेहिता सव्वे अर्थातदुक्खा य सारीरमाणसं अथवा सव्वेसिं अणि अकंतं अभियं दुक्खं अत इत्यसात्कारणात् नवकेण भेदेन अहिंसणीया अहिंसका एवं खुणाणिणो सारं 'सिलोगों ||५०६ ॥ न हि ज्ञानी ज्ञानादर्थान्तरभूत इतिकृत्वाऽपदिश्यते एतं खुणाणिणो सारंति, कोऽर्थः १, एप हि ज्ञानस्य सारः जंण "हिंसति कंचणं कञ्चनमिति केनचदपि भेदेन, अहिंसा समयंति समता 'जह मम ण पियं दुक्खं०' गाथा, अथवा यथा हिंसिंतस्य दुःखमुत्पद्यते मम एवमभ्याख्यातस्यापि चोरियातो वाऽस्य दुःखमुत्पद्यते, एवमन्येषामपि इत्यतो अहिंसासमयं चेव, अथवा | दब्बओ खेत्तओ कालओ भावओ हिंसा भवति, एवं शेषान्यपि, एतावपि ज्ञानविषयः यदुत हिंसाद्याश्रयद्वारोपरतः क्षेत्रप्राणातिपातं तु प्रतीत्यापदिश्यते, 'उड्डमहं तिरियं च० ' सिलोगो || ५०७ || प्रज्ञापकं प्रतीत्य उडूं अहं तिरियं च पूर्ववत्, सवत्थ | विरति कुज्जा इहापि तावत् निव्वाणं भवति, कथं ?, अहिंसकोऽयं न हि हिंसक इव सर्वस्योद्वेजको भवति, उपशान्तवैरत्वाच्च न कस्य
[257]
जीवलिंगानि
॥२४४॥