________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०७-११५], मूलं [गाथा ४९७-५३४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
मार्ग
प्रश्नोत्तरे
प्रत सूत्रांक ||४९७५३४|| दीप अनुक्रम [४९७५३४]
श्रीमत्रक- भावमार्गा अपि दुःखावहा एव ते, सम्यग्दर्शनज्ञानतपोमयस्तु प्रशस्त मावमार्गः, शुद्धः सर्वदःखविमोक्षणः, तमेवंविधं जाणेहि वाचूर्णिः
णं जहा भिक्खू यथेति येन प्रकारेण, भिक्षुरिति भगवानेव, यथा स भिक्षुर्ज्ञानवान् तथाभूतं त्वमपि जानीपे तमेवं जानीते, २४२
अथवा हे मिक्षो! तमेवं बेहि महामुणी, हे महामुने, स्थाकिमर्थमहं गृच्छामि ?, तत उच्यते-'जइ मे केइ पुच्छेजासिलोगो ४९९।। देवाचतुष्प्रकाराः एते प्रच्छाक्षमा भवंति, तिरिया मणुस्सा, उत्तरगुणलद्धि या पडुच तियं अपि, कश्चित् गिरा वत्ति वयसावि पुच्छेज, तेसिं तु कतरं मग्गं तेषामजानकानां खयमजानका कतरं मार्ग कथं वा? कथयिष्यामि, अव्यावाधसुखादीनि
| आवहतीति सुखावहः, अथवाऽभ्युदयकं निःश्रेयसं च, इति पृष्ट आर्यसुधर्मा जम्बूस्खाम्याद्यान् साधून प्रणिधाय सदेवमणुआसुरं IMIच परिसं णिस्साए कहेति 'जइ वो केइ०'वृत्तं ॥५००॥ जड़ वा केइ पुच्छेजा, जतित्ति अणिहिट्ठणिद्देसे, संसारभ्रांतिनिविण्णा
देवा अदुव माणुसा। तेसिं तु इमं मग्गं आइक्खेज सुणेध मे, पठ्यते च तेसिंतु पडियो(सा)हेजा मग्गसारं सुणेह मे, साहितं प्रति अन्येषां साईति-कथितं सत् पडिसाहेजा, मार्गाणां सारः मार्गमारः। अणुपुब्वेण 'सिलोगो।।५०१।। कथं मार्गप्रतिपत्तिरेव तावद्भवति ?, उच्यते, अणुपुब्वेण महाघोरं, अणुपुञ्वेगनि 'माणुस्स खेत्त जाती० गाथा, अथवा 'चत्तारि परमंगाणि' सिलोगो, अथवा 'पढमिल्लुगाण उदये गाथाओ तिष्णि, एवं 'कम्मकावयाणुपुर्वि०'गाथा, जाव 'बारसविधे' दुरन्तत्वात् महाघोराः, अणुपुंमिः दुस्तरं, महापुरिसा सुघोरमपि तरंति, घोरसंग्रामप्रवेशवत् , कासवेण प्रवेदितं प्रदर्शितमित्यर्थः, जमादाय इतो पुवं जं आयाय इति यमनुचरित्वा, इत इति इतस्तीर्थादवाक्, अद्यतनाद्वा दिवसादिति, समुद्रेण तुल्यं समुद्रवत् , व्यवहरंतीति व्यवहारिणः चणिजः, यथा तेऽतिकान्ते काले समुद्रं 'अरिंसु' सिलोगो।।५०३।। अतरिष्यन् तरंति तरिष्यन्ति
॥२४२॥
[255]