________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०४-११५], मूलं [गाथा ४९४-५३४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
-
प्रत सूत्रांक ||४९७५३४|| दीप अनुक्रम [४९७५३४]
श्रीयत्रक- खेमे खेमरूवे च, एवं चउसुचि मग्गेसु योजयित्तव्यं, भावमग्गे एवमेव चतुभंगो, पढमभंगे मापदवलिंगजुत्तो साधू, अक्खेम- द्रव्यमा. ताङ्गचूर्णिः
स्वे कारणिओ दवलिंगरहितो माधू, अक्खेमा खेमरूविगा णिण्डगा, अण्णउत्थिय गिहत्था चरिमभंगे, संमप्पणीतभागो गादि । ॥२४॥
गाथा ॥११२।। जो मो पसत्यभावमग्गो सो तिविधो-गाणं तह दसणं चरितं, तित्थगरगणधरेहिं साधूहि य अणुचिण्णो, तबिघरीशो पुण मिच्छत्तमग्गो, सो चरगपरिचायगादीहिं अनुचिण्णो मिच्छत्तमग्गो, येऽपि सस्थासनं प्रतिपन्नाः इडिरससातगुरुगा. गाथा ।। २१३ ।। इहिरसगारवेहि वा धम्म उबदिसंति तेऽवि ताव कुमग्गमम्गस्सिता, किमंग पुण परउत्थिगा तिगारवगुरुगा, छज्जीवकायवधरता जे उवदिसंति धम्म संघभत्ताणि करेमाणा एवमादि कुमग्गमग्गस्मिता जणा, जे पुण तवसंयमप्पहाणा० गाथा ॥११४।। सीलगुणधारी जे वदंति, सम्भावं णाम जहा बादी तहा कारी सबजगजीवहितं यं तमाह संमप्पणीतं, अवि तस्स पुण एगट्ठियाणि णामाणि भवंति, तंजहा--पंथोणाओ मग्गो गाथा ।।११५|| सव्या, णामणिफण्णो गतो। सुत्ताणुगमे सुत्नमुञ्चारेयव्यं, अञ्जसुधम्म जंबू पुच्छति-'कतरे मग्गे अक्खातेसिलोगो।।४९७।। आघात इति आख्यातः, माहणेत्ति वा सम
णेत्ति वा एगहुँ, भगवानेवापदिश्यते, मतिरस्यास्तीति मतिमान् तेन मतिमता, तत्र ताव द्रव्यमागों वा अप्रशस्तभावमागों वा। HAN तेनारुपातः, अवश्यं तु प्रशस्तभावमार्गः पमस्थो आख्यातः, किं तेहिं ?, तेण दिट्ठो उज्जुगो य तं मे अक्खाहिजे मग्गं उज्जु| पवजिता ओधों द्रव्योधः समुद्रः भावे संसारोघं तरति । 'तं मग्गं णुत्तरं सुद्धं 'सिलोगो॥४९८।। तमोधतरं महापोतभूतं नाखोसरा, अन्ये कुमार्गाः शाक्यादयः, शुद्ध उति एक एव निरुपहत्वाचैत्र, अथवा पूर्वापराव्याहतनया, वध्यदोपापगमा बुद्धाः, सबदुव विमोक्रवणं अन्येऽपि प्रामादिमार्गाचौरश्वापदभयोषदुता दुःखाबहा भवंति, भूत्वा च न भवंति उदकायुपप्लवैः, अप्पगासे २४१
-
FREE
[254]