________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [११], उद्देशक [-], नियुक्ति: [१०४-११५], मूलं [गाथा ४९७-५३४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||४९७५३४|| दीप अनुक्रम [४९७५३४]
श्रीसूत्रक-Eअंदोलिएऊण अप्पा अंदोलिरऊणं अप्पाणं परतो वञ्चति, जहा लता तहा वेचे वि, अथवा लतत्ति आकंपिऊणं, अणाए लत्ताए लग्गवि रज्जुहि गंगं उत्त- नद्रव्यमा
गांदि तामणिः रति, दर्ग णदी, जायणं विलं दीवहिं पविसंति, रज्जु वा कडिए पंधिऊण पच्छा रज्जु अणुसरंति केचिद् रसकूपिकादौ महत्यं॥२४॥
धारे, पुणो णिगच्छति गच्छति, स चेव पासमग्गो खीलगेहिं समाविसए चालुगाभूमीए चकमंति केचित् , रेणुप्रचुरे प्रदेशे
कीलिकानुसारेण गम्यते, अन्यथा पथभ्रंशः, अयं पथो लोहबद्धः सुवण्णभूमीए एत्थं पक्खीणंति, जहा चारुदतों गतो, छत्तगPI मग्गो छत्तगेण धरिजमाणेणं गच्छति उपद्रवमयात , जहा गणिगों पावातो, जलमग्गोणावाहि, आगासमग्गो चारणविजा
हराणं, 'खेत्तंमि जंमि खेत्ते 'गाथा |१०९॥ जमि खेते मग्गो, भूमिगोअराणं भूमीए मग्गो, देवाणं आगासे, खेचरविज्जाशहराणं उभये, अथवा खेत्तस्स मग्गो जहा सो खेत्तमग्गो एवमादि,ग्राममार्गों नगरमार्ग इत्याहि, यथैप पंथा विदर्भाया: अयं
गच्छति हस्तिनागपुरं, कालमग्गो जो जंमि काले मग्गो वहति यथा वर्षाराने उदगपूर्णानि सरांसि परिरयेण गम्यते, व्याशुककईमानि शिशिरे, ग्रीष्मे वा, उज्जुमग्गेण यस्मिन् वा काले गम्यते यथा ग्रीष्मे रात्री सुखं गम्यते, हेमंतेऽहनि, जचिरेण या गम्मति यथा योजनिकी संध्या, भावमग्गो दुविधो पसत्थो अपसत्यो य, दुविहंमिवि तिगभेदो० गाथा ॥११०॥ अपसत्थभावमग्गो तिविधी, तंजहा-मिच्छ अविरति अण्णाणं ३, पसत्थभावमग्गो तिविहो, तंजहा-सम्मणाणं सम्मदंसणं सम्मचारित्रं ३, तस्स पुण दुविहस्सावि मग्गरस दुविहो विणिच्छयो, विनिश्चयः फलं कार्य निष्ठेत्यनर्थान्तरं, पसत्थो सुग्गतिफलो, अप्पसत्थो दुग्गतिफले, सुगतिफलेनाधिकारः, अप्पसत्थमग्गडिताणं पुण दुग्गतिगामुगाणं दुग्गतिफलवातीणं ॥१११।। तिणि तिसट्ठा पावादियसता, दब्वमग्गो पुण चतुर्विधो खेमे णामेंगे खेमरूवे खेमे णामेगे अक्खेमरूवे अखेमें णामेगे खेमरूवे अखेमे अखेमेस्वेनि, अदुग्गनषिच्चो₹ २ ४०।।
[253]