________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], नियुक्ति: [१०३-१०६], मूलं [गाथा ४७३-४९६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
शुदेषणादि
||२३९॥
प्रत
श्रीसत्रक सूत्रांक | ताङ्गचूर्णिः ॥४७३४९६|| दीप अनुक्रम [४७३४९६]
पञ्चा णिहि लद्धा एवमन्येपामपि बतानामतीचार सयं ण कुजा, ण य कारवेखा, करतमण्णपि य णाणुजाणेआ, एवं योगत्रिक- करणत्रिकेन । इदानी उत्तरगुणसमाधि-'सुद्धे सेयो जायणंत सज' (सुद्धे सिया जाइयमेसणिज) वृत्तं ।। ४९५॥. सुद्धे सिया जाइउं लद्धं एसणिजं च, अथवा सुद्धं अलेनकडं, एसणिणं आहाणा(अणाहा)दीणं गल्लं पासएजा, अमुच्छितो अणज्झोववण्णो गवेसणघासेसणासु बिइंगालवीइधूम, धितिमं विप्पमुके सुसंजमे धृतिमान् आगारबंधणविष्पमुक्के, ण पूजासकारही सिलो. | गोत्ति जसो णाणतवमादीहि सिलोगो ण कामए'निक्खम' वृत्तं णिक्खम्म गेहातो णिरावकंखी अप्पं वा बहुं वा उपधि विहाय | निष्क्रांतो मिच्छत्तदोसादीहिं गृहकलत्रकामभोगेसु णिरावकंखो, दव्यतो भावतो य कार्य विसेसेण उत्सृज्य विउमज्जा, दव्वणिदाणं सयणधणादि भावणिदाणं कम्म, णो जीवितं णो मरणामिकंखी, वलयं वक्रमित्यर्थः, द्रव्यवलयं शतकः माक्वलयं अटप्नकार कर्म, येन पुनः पुनर्वलति संसारे, बलयशब्दो हि वक्रतायां भवति च गती, वक्रतायां यथा वलितस्तन्तुर्वलिता रज्जुरित्यादि गतौ च, चलति सार्थ इत्यादि, वलयविमुक्त इति कर्मवन्धनविमुक्तः, अथवा वलय इति माया तया च मुक्ता, एवं क्रोधादिमाणविमुक्ताः | इति ।। दशममध्ययनं समासम् ।।
मग्गोत्तिअज्झयणस्म चत्तारि अणुयोगदाराणि, अधियारो मग्गपरूवणाए, पसस्थभावमग्गोयरणाए य, णामणिप्फण्णे मग्गो, 'णामंठवणादविए' गाहा ॥१०७|| बतिरिनो दव्यमग्गो अणेगविधो 'फलग लता अंदोलग'गाथा ॥१०८|| फलगेहि जहा ददरसोमाणेहि, जहा फलगेण गम्मति वियरगादिसु, चिक्खल्ले वा, जहा वेत्तलताहिं गंगमादी संतरति, जहा चामदत्तो वेतपतिं वेचेहिं उल्लंघिऊण परकूलवे सेहिं आलाविऊण अण्णाए उत्तिणो, अंदोलएण अंदोलारूदो एत्तिया, जं वा रुक्खमालं
॥२३९॥
अस्य पृष्ठे एकादशमं अध्ययनं आरभ्यते
[252]