________________
आगम
(०२)
प्रत
सूत्रांक
||४७३
४९६ ||
दीप
अनुक्रम
[४७३
४९६]
भाग-2 “सूत्रकृत” - अंगसूत्र- २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [ - ], निर्युक्तिः [१०३-१०६], मूलं [गाथा ४७३-४९६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीकताङ्गचूर्णिः
॥ २३८॥
अत्यथे लवति पुनः पुनर्वा लवतीति लालप्यते, हा मातः हा पितः हा विभवाः हा जीवलोक अटदुहविसहा कुतीर्थिकाः राजादयथ अपि, रूपवानपि कोण्डरीक पौण्डरीकसरिसो, धनवान्नंदसरिसो, धान्यवान् तिलग सेडिसरिसो, तेऽचि सच्चे लालप्ययंता घतमुति, धन्तः- मंसारः एवं ते यथा कर्मनिष्पन्ना प्रेत्य समाधिं न प्राप्नुवन्ति यच तच्छाश्वतकारित्वेनाजरामरणेव अह न्यहनि उत्पद्यमानेन धनमुपार्जितं तदप्यस्याग्रे राजादयोऽपहरंति, एवं मत्वा पापाणि कर्माणि वर्जयेत् तपश्चरेत् कथं ? - सी हं जहा खुडुमिया चता' वृत्तं ||४९२|| क्षुद्राः मृगाः क्षुद्रमृगा, व्याघ्रवृकद्वीपिकादयः, मृगा रोहितादयश्च, अथवा स एव क्षुद्रमृगः दूरेणेति अदर्शनेनागन्धेन वा तद्देशपरित्यागेन च, अपि वातकम्पितेभ्यः वृणेभ्योऽपि सिंहा भयादुद्विग्नाचरन्ति एवं तु मेधावि समिव धम्मं एवं अनेन प्रकारेण मेधया धावतीति मेधावी सम्यक् ईक्षित्वा समीक्ष्य ज्ञात्वेत्यर्थः, असमाधि कर्तृणि च पावाणि दूरेण चिवञ्जए । 'संझमाणो' वृत्तं ॥ ४९३ ॥ संबुज्झमाणो य, किं संबुज्झमाणो १, समाधिधम्मं, मतिरस्यास्तीति मतिमान् बड़माणपरिणामो हिंसादिपापत आत्मनो निवृत्तिं कुर्यात्, निवृत्तेः करणमित्यर्थः स्यात् किं पापात् ०१, हिंसापताणि दुहाणि मत्ता, हिसातः प्रभूतानि हिसापताणि जातिजरामरणाप्रिय संवासादीनि नरकादिदुःखानि च अड्डविधकम्मोदय निष्फण्णाणि, असमाधिं प्रसवतीति णिव्वाणभूते च परिव्ययजा, निर्वाणभूतः सर्वभूतानां निर्वृत्तिकरणमित्यर्थः, द्रव्यवलयं शंखकः भाववलयं माया, यथा वा निवृत्तोऽव्याचाघसुखप्राप्तस्तिष्ठति एवं भगवानपि अय्यायाधसुख निस्संगो, अनिवृत्तोऽपि निर्वृत्तभृतः, सर्वतो व्रजेत् परिवएञ्जा । मूलगुणाधिकारे प्रस्तुत 'सं पण वूया' वृत्तं ||४९४ || आत्मनिः श्रेयसकामी एवं निर्वाणसमाधिर्भवति, कसिण इति सम्पूर्णः, संसारिकानि हि यानि कानिचित् स्नानपानादीनि निर्वाणानि तान्यसंपूर्णत्वात् नैकान्तिकानि नात्यंतिकानि च, वक्तारोऽपि च भवंति
[251]
SERVOS
वित्तादि
त्यागादि
॥२३८॥