________________
आगम
(०२)
प्रत
सूत्रांक
||४७३
४९६ ||
दीप
अनुक्रम [४७३
४९६]
भाग-2 “सूत्रकृत” - अंगसूत्र- २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [ - ], निर्युक्तिः [१०३-१०६], मूलं [गाथा ४७३-४९६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकृ ताङ्गचूर्णिः
॥२३७||
'मेव कर्म बध्यते, दृष्टान्तो जातस्स वालस्स पकुचदेहं जातस्येति गर्भत्वेनोत्पन्नस्य तद्यथा-निषेकात्प्रभृतिरारंभः शरीरवृद्धेर्भवति यावद्भर्भान्निस्मृतः, आबाल्याच प्रबर्द्धते यावत्प्रमाणस्थो, जातश रीरवृद्धि सिंह कालक्षेत्रबाह्योपकरणात्मसानिध्यांयता येतुः 'अत उच्यते प्रकुर्व एव प्रकुर्वन् यथा तस्यानुमामयिकी शरीरवृद्धिः एवं तेषामपि मिथ्यादर्शनप्रतिपत्तिकालादारभ्य तत्प्रत्ययिकं "वैरं प्रवर्द्धते कर्म, वैराजतं चैर, यथा बेरं दुःखोत्पादकं वैरिणा एवं कर्मापि यद्यप्याकाशे निश्चलं उपतिष्ठति अविरतस्तथा 'अप्यस्थ कर्म बध्यत एव, पठ्यते च-जानाण बालस्स पगन्भणाए. जातानामिति गर्भपाका निस्सृतानां प्रगल्भं नाम घाट, | हिंसादिकम्मं स्वभिर तिरति निवेशोऽभिसंगिता वा, इत्यतः पवद्धते वेर मसंजतस्सं' आयुक्षयं चैव अवुज्झमाणे ' वृत्तं ।। ४९० || स एवं हिंसादिकर्म्मसु पमजमानः कामभोगे तृषितः छिन्नमत्स्यदुदकपरिक्षये आयुषः क्षयं न बुध्यते, उज्जेणीए वाणियो एगो रयणाणि कथं पविसिस्मामित्ति रजनिक्षयं न बुध्यते स, अंततो व्यग्रतया यात्रदुदिते सवितरि राज्ञा गृहीतः, यथा वा दिवि देवाः, दोगुंडुगा इव देवा गतंपि कालं ण णायंति, ममाई तथथा में माता मम पिता मम भ्रातेत्यादि सहमाई हिंसादीनि करोति मन्दमिति मन्दः, अहो य रातो परितप्यमाणे सर्वतस्तप्यमानः परितप्यमानः मम्मणवणिग्वत्, कायेणे किंसंतो वायाए मणेण य आर्त्तध्यानोपगतः तः द्रव्याचे चप्पडिअंति शकटवर्क द्रव्यार्त्तो वा भावट्टो रागद्दों सेहिं सुठु सद्दे संमूढो, सव्वत्थ वाणियगदितो वक्तव्यः, 'अजरामरवद्वालः, क्लिश्यते धनकारणात्। शाश्वतं जीवितं चैत्र, मन्यमानो धनानि च ॥ १ ॥ एवमेतद्वनः मत्या ( नमत्य) जित्वा गजचौराशिदायकाद्य विशेष, अप्पं च बहुंवा 'जहाय वित्तं पसवो य बंधर्व' वृत्तं | ॥ ४९१ ॥ जधायत्ति त्यक्ता, वित्तं धनं पशवो गोमद्दिध्यादयः, बान्धवाः पूर्वापरसंबद्धाः, मित्राः सहजातकादयः, लालप्यती
[250]
शरीरवृन्ध्यादयः
॥२३७ ।