________________
आगम
(०२)
प्रत
सूत्रांक
||४७३
४९६||
दीप
अनुक्रम
[४७३
४९६]
भाग-2 “सूत्रकृत” - अंगसूत्र- २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], निर्युक्तिः [१०३-१०६] मूलं [गाथा ४७३-४९६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
-
श्रीक वाि
॥२३६॥
गृहः तैः सन्मिश्रीभावं पाहे संमिस्तिभावो नाम एगतो वासः आगमणगमणावसथवो स्नेहो वा, एवं चारित्रमाधिः परिमतः ॥ इदानीं दर्शनभावममाधिः- 'जे के लोगंमि तु अकिरिया य' वृत्तं ॥ ४८८ || जेति अणिदिदुणिदेसो, अशोभन क्रियावादिनः पारतन्त्र्या अक्रियावादिनः क्रियातो, अक्रियो वाऽऽत्मा येषां निथितमेव अक्रियात्मानः अन्येन केनचित्पृष्टाःकीशो वा धर्म ?, धुतं आदियंतित्ति धुतवादिनो, धुतं नाम वैराग्यं, धुतमादियंति धुतं पसंसेति, एवं ते धुतमपि आत्मीकुर्वतः आरंभसत्ता यथा शाक्या द्वादश घुतगुणा ब्रुवते, अथवा पचनादिद्रव्यारंभेऽपि सक्ताः समाधिवम्न जानंति, विमो अस्य हेतुः विमोक्षहेतुः तमेवं तन्नमुत्रदिसंति, 'तेसिं पुढोच्छन्दा' वृत्तं ॥ ४८९ ॥ पुढोछन्दाण भाणवाणं पृथक् पृथक् छंदा नानाछन्दा इत्यर्थः केचित् क्रूरस्वभावा केचिन्मृदुस्वभावास्तथा केपांचिन्मंसं केचिन्मासमद्याशिनः तथा केचित् गीतनृत्यहसितशियाः केचित्परव्यसनरताः केचिन्मध्यस्था इत्यादि, तथा दृष्टिभेदमिति, प्रतिक्रियाण' वा पुढो वा तं यथैव हि नानाछन्दा कर्त्तव्यादिषु लौकिकाः तथैव हि किरिया अकिरियाणं वा पुणो पवादं उपादीयंत इत्युपादाः गृहा इत्यर्थः, अथवा उपवादो दृष्टिः, तद्यथा केपां चिदात्माऽस्ति केषांचिन्नास्ति, एवं सर्वगतः नित्यः अनित्यः कर्त्ता अकर्त्ता मूर्त्तः अमूर्त्तः क्रियावन्निष्क्रियो चा, तथा केचित् सुखेन धर्ममिच्छन्ति केचिद् दुःखेन केचित् सौचेन केचिदन्यथा केचिदारंभेण, केचिन्निःश्रेयसमिच्छन्ति केचि दभ्युदयगिन्छंति, एकस्मिन्नपि तावच्छास्तरि अन्य अन्यथा प्रज्ञापयंति, तद्यथा-शून्यता, अस्थि पुग्गले, णो भणामि गत्थित्ति पोगले, जंपि भणामि तंपि न भणामीत्यवचनीयं, अवचनीयं एव अवचनीयः, स्कन्धमात्रमिति, वैशेषिकाणामपि, अन्येषां न द्रव्याणि नर्वे, अन्येषां दश दशैव सांख्यानामपि, अन्येषां इन्द्रियाणि सर्वगतानि एवं तेषां मिथ्यादर्शनप्रत्यधिकं अनुसमय
[249]
anal Surge
अक्रियावाद्यादि
॥ २३६ ॥