________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], नियुक्ति: [१०३-१०६], मूलं [गाथा ४७३-४९६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक | ||४७३४९६|| दीप अनुक्रम [४७३४९६]
श्रोत्रक-10 पास' चे एतं एकत्वं एम चेव पमोक्खो, कारणे कार्योपचारादेप एवं मोक्षः, भृशो मोक्षो पमोक्खो, सत्यवायं, अथवा || प्रमोक्षादि ताङ्गचूर्णिः
जानादिसमाधि प्रमोक्षं, अमुसंति एतदपते, तदेकान्तसमाधिरेव प्रमोक्षः, अमुसंति अननृतः, अयं वा परमोक्षक इति,अक्रोधने; ॥२३५।।
न केवलमक्रोधनः, एवं अर्थभणे अयंकणो अलुब्भणे जाव अमिन्छादसणो, सत्या णाम संयमोऽनृतं वा, सत्ये रतः सत्यरत , सत्यो
नाम संयमस्तस्मिन् , तपस्तपस्वी दुरुत्तरगुणाः, एते हि मूलोत्रगुणा विचित्रा स्रगिव श्रीकृताः, तत्रोत्तरगुणा दर्शिताः, मूलगुOणास्तु 'इत्थीसु या अरनमेहणे या वृतं ।। ४८५ ।। तिविद्याओ इस्थिगाओ, न रतः अतः विस्त इत्यर्थः, परिगगहं चेव FA अमायमाणे एवं सेसावि अहिंसादयो मूलगुगाः, चउत्थपंचमयाण तु बयाणं भावणा-उचावएहिं अनेकप्रकाराः शब्दादयः,
अथवा उच्चा इति उत्कृष्टाः, अबचा जघन्याः, शेषा मध्यमा, त्रायत इति धाता, श्रि सेवायां, ते न संश्रियमानाः, असंश्रयमान एप च विषयान भिक्षुःममाधिप्राप्तो भवति, इहैव नैवास्ति राजराजस्य तत् सुग्वं' परे मोक्ष इति, स एवं समाधिप्राप्तः 'अरर्ति रति च अभिभूय' वृत्तं ॥ ४८६ ।। केण ?, समावीए, पतनादिफासंति, तणफासग्रहणेण कट्ठसंथारगइकडा य, समाधिसमाओगे हियाओ तत्थ तणहि विज्झमाणे वा अत्युरमाणे वा सम्म अधियासंति, सीतं सीतपरीसहो, तेऊ उसिणपरी
सहो, तणादिफासग्गहणेण दंसगमसगादिपरीसहा गहिता, सदग्गहणेण सव्वे अकोसादिसहपरीसहावि गहिता, सुभिभिगहोण DAI इटाणिविसया गहिता, किंच-'गुत्ते वई य ममाधिपत्ते' वृत्त ।। १८७॥ मौनी वा समिते वा भापते, भावममाधिपत्ते | भवति, लेसं समाहट्ट तिणि लेस्साओ अवहट्टु तिणि पसत्याओ उपहटु, मयतो ब्रजेत् परिवएन्ज, किंच-गिहंण | छाए णवि च्छादएज्जा उग्ग एव परकतनि ग्यः स्यात्, संमिस्सभावं प्रजायंतः प्रजाः-खियः, अथवा सर्व एव प्रजा:
1॥२३५॥
[248]