________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], नियुक्ति: [१०३-१०६], मूलं [गाथा ४७३-४९६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
द्रव्यचयादिनिषेधः
प्रत
श्रीयत्रक-II/ सेणं अद्वविधाम्मणिचयं करेति, इहलोक एव च असमाधिगुणं जानानः समाधिधर्म वा समीक्ष्य चरेदित्यनुमत्यर्थः, सर्वेभ्यो सूत्रांक
ताहाण ममाधिस्थानेभ्यो विषमुक्तः आरभपरिग्रहादिभ्यः अणिस्सितभावविहारेण विहरमाणो । छंदे ण कुजा हित(इह)जीवितही ||४७३- | ॥२३॥ वृत्तं ।। ४८२ ॥ छन्दः प्रार्थना अमिलाप इत्यनन्तरं, पठ्यते च 'आर्य ण कुजा' आयं गच्छतीत्यादयो हिरण्यादि सद्दादी वा, ४९६||
माइजीवितं णाम कामभोगादयः यश-कीतिरित्यादि, असंयमजीविताधिकारेसु तद्गृहकलत्रादिषु अमजमाणो य परिवएज्जा, दीप
| किच-णिसम्मभासी य विणीतगेधी णिसंमभासी णाम पूर्वापरसमीक्ष्य भाषी, अहाअकम्मभोगी, स्वजनादिषु गिद्धी विनीता
यस्य स भवति बिनीतगिद्धी, हिमया अन्विता कथ्यत इति कथा, कथं हिंसान्वितं , तस्मादश्नीत पिबत स्वादत मोदत हनताअनुक्रम
तिहनत छिन्दत महरत पचतेति, आहाकडं वान निकामएज ।।४८३।। आहाकडं-औदेशिकमित्यर्थः, ण अधिकामेजा ये [४७३
तान् च कामयन्ति न तैः पावस्थादिभिरागमणगमादि तत्प्रशंसादिसंस्तवं च कुर्यात् , किंवा एवं समाधियुक्तः धुने उरालं तु ४९६]
अकंग्बमाणो उरालं णाम औदारिकशरीर तत्तपसा धुनीहि, धुननं कृशीकरणमित्यर्थः, तस्मॅिश्च धूयमाने कर्मापि यतेऽनपेक्ष| माण इति, नाई दुर्बल इतिकृत्वा तपो न कर्त्तव्यं, दुर्बलो वा भविष्यामीति, याचितोपस्करमिव व्यापारयेदिति, तत्र विशेषान् | अनपेक्षमाणः वेचाय असमाधिः, यतीति श्रोतस्तद्धि गृहकलनधनादि प्राणातिपातादीनि वा श्रोतांसि, तान्यनपेक्षमाणः धुनी
हीति वर्तते, श्रोतांस्यप्यनपेक्षमाणः, म एव पु असज्जमाण इत्यर्थः, किंच-पेक्ष्य ने प्रार्थये तयो 'एगत्तमेव अभिपत्थएज्जा' | वृत्तं ॥ ४८४ । एकभाव एकत्वं, नाई कस्यचिन् ममापि न कश्चिदिति, 'एक्को मे मामओ अप्पा, णाणदसणसंजुतो । सेसा मे | बाहिरा भावा, सव्वे संजोगलक्खणा ॥ १ ॥ एवं वैराग्यं अणुपत्थेज्ज, अथ 'किमालंबन कृत्वा ? 'एवं पमोक्खे ण मुसंति
॥२३॥
[247]