________________
आगम
(०२)
प्रत
सूत्रांक
||४७३
४९६||
दीप
अनुक्रम
[४७३
४९६]
भाग-2 “सूत्रकृत” - अंगसूत्र- २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [ - ], निर्युक्ति: [ १०३-१०६], मूलं [गाथा ४७३-४९६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र - [०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रक ताचूर्णिः
॥२३३॥
विसुद्वलेसासु ठितो सो 'सर्व जगं तु' वृतं ॥ ४७९ ॥ जायत इति जगत् समता नाम 'जह मम ण पिथं दुक्खं णत्थि य सिकोड़ बेसो पिओ व०' अथवा अन्यस्य प्रियं करोति अन्यस्याप्रियमित्यतः कोऽर्थो ?- नान्यान् घातयित्वा अन्येषां प्रियं करोति, सूपकैः मार्जारयोपवत्, अथवा प्रियमिति सुखं सर्वसधानां तदेषां प्रियं न कुर्यात्, न कस्यचिदप्रियं मध्यस्थ एव स्यादित्यतः सम्पूर्ण समाधियुक्तो भवति, कथित समाधि संधाय 'उट्ठाय दीणे तु पुणो विसण्णो' उत्थायेति समाधिसमुत्थानेन, दीन इत्यूर्जितो भोगाभिलाषी, सर्वो हि तर्कको दीनो भवति, ईप्सितलंभे च दीणेतरः, पुणो चिमनेति निहत्थीभूतो वा पीसत्यभूतो वा, अयं तु पार्श्वोऽधिकृतः, ष्यासकारा मिलापी वखपात्रादिभिः पूजनं च इच्छति, सिलोगो णाम इलावा यश इत्यर्थः, सो दुह सेजाए वहूति, अमिलममाणां असमाधिट्टितो भवति, किमयं पुण प्यासिलोग कामी १, भणितं च-जाति णिपीय पजं जति० 'अहाकडे चैव' वृत्तं ॥ ४८० || आहाय कडे आधाकडे आधाकर्मेत्यर्थः अथवा अन्यानपि जागि साधुमाधाय कीडकडादीणि क्रियं ताणि धाकडाणि भवति, अधिक कामयते- प्रार्थयतीत्यर्थः अथवा नियमेण नियंतणा, जो तं गियामणं गेण्हति सो णियायमाणे, जो पुण अहाकस्मादीणि कम्माई सरति---सुमरइति निगच्छति गवेप (य) तीत्यर्थः, स पायत्थोसणकुशीलाणं विसया संयमोद्योते मार्ग गवेषति, विषीदति वा, येन संमारि विसष्णो भवत्यसंयम इति, विषण्णमेपतीति विषण्णेषी, तहा तहा दीर्णभावं गच्छति शुक्कपटपरिभोगवत्, परिभुजमाणा शुक्लपटवत् मलिनीभवत्यसौ इत्थीहिं सत्तेय पुढो य वाले सक्ता रक्ता गृद्धा, पुढो इति पृथक् वहवः, स्त्रीनिमित्तमेव च परिग्रहं ममायमाणा, चतुर्विधपरिग्रहनिमित्तमेव 'आरंभसत्ता' वृत्तं ॥ ४८१ ॥ आरमसत्ता, आरभो दबे भावे य, तत्र सक्ताः असमाधि पत्ता निचयं करेंति, हिरण्णसुवण्णादी देव्यणिचप, दव्वणिचयदो
[246]
जगत्सम
तादि
| ॥२३३॥