________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], नियुक्ति: [१०३-१०६], मूलं [गाथा ४७३-४९६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-[०२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
F
प्रत
अनि
श्रीमत्रक
सूत्रांक |
दानादि
||४७३- | ४९६|| दीप अनुक्रम [४७३४९६]
वृक्षं स्वयं न छिदंति, मिनं जानीहि, तं छिदानं ब्रुवते तथा कार्पपणं न स्पृशति, क्रयविक्रय तु कुर्वते, इत्येवमादीभिः अंततो विकताइचूर्णिः ।
पितव्यं, अपडिण्णे भिक्खू स समाधिप्रत्येकः समाधिप्राप्तः योऽप्रतिज्ञः इहपरलोकेपु कामेसु अप्रतिज्ञः अमूछित इत्यर्थः, अद्विष्टो ' ||२३०॥
या, भिक्खू पूर्ववर्णितः तुविशेषणे भावमिक्ख विसेसिजति भावसमाधिरेव प्राप्तनिवन्धने न निदानभूतः, अनिदानभूतो नाम अनाश्रवभूतः सर्वतो ब्रजेत् परिब्बए, अथवा अणिदानभूतेसु परिवएआ अनिदाणभूतानीति निदा बंधने अवन्धभूतानीति अनिदानतुल्यानीति ज्ञानादीनि व्रतानि वा तेसु परिब्बएआ, अथवा निदानं हेतुनिमित्तमित्यनान्तरं, न च कस्यचिदपि दुःखनिदानभूतो, जहा न तहा परिवएजा, काणि गुण णिदाणट्ठाणाणि ?, पावबंधादीणि, तत्थ पाणाइवातो चउबिहो, तंजहा-दयो खिचओ कालो भावओ, तत्र क्षेत्रप्राणातिपातप्रतिपेधे प्रतिपादनार्थमपदिश्यते 'उड्डे अहे या तिरिय दिसासु' वृत्तं ।। ४७४ ।। सब्यो पाणाइवातो कञ्जमाणो पण्णवगादि संपडुच उड़ अहे य तिरियं वा कञ्जति, तत्रोप्रमिति अप्पणो यदू मिति यदधः शिरसः, अधः इति अधः पादतलाभ्यां, शेपं तिर्यक्, तत्रोध संपातिमरजोवर्पोल्काप्रदीप्तगृहादीनि वायुवृक्षपक्षिमक्षिकाः ये वाऽन्ये वृक्षगृहाद्याश्रिताः, एवमधस्तिर्यक् विभाषितव्याः, द्रव्यमाणातिपातस्तु तसा य जे पाणा, भावप्रागातिपातस्तु हत्थेहि पादेहि य असंजमतो, चशब्दात् अपि उच्छासनिश्वासकासितवायुनिसर्गादिपु सर्वत्र संयमति, एवं समाधिर्भवति, एवं मायं माणं च संजमेजा, तथैव अदिणं ण गेण्डितव्यंति ततियं यतं, एवं सेसाणिपि अस्थतो परूवेयवाणि, ज्ञानदर्शनसमाधिप्रसिद्धये त्विदमपदिश्यते 'सुयक्खायधम्मे वितिगिच्छतिण्णे' वृत्तं ॥४७५।। सुष्ठु आख्यातो धर्मः सम्भवति सुअक्खायधम्मे द्विविधो, वितिमिच्छातिण्णोत्ति दर्शनसमाधि गिहिता, निस्संकिय निकंखिय गाथा, जेण केणइ फासुगेणं लाइतीति लाढः सुत्तत्थतदुभवेहिं विचित्तेहिं किसेवि देहे अपरितंते
॥२३०॥
[243]