________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [-], नियुक्ति: [१०३-१०६], मूलं [गाथा ४७३-४९६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
समाधिः
प्रत सूत्रांक ॥४७३४९६|| दीप अनुक्रम [४७३४९६]
श्रीमत्रका
| समाधी, साधितं च ज द सोमणवण्णादि सा दब्बसमाधिः, क्षीरगुडादीणां च समाधि अविरोध इत्यर्थः, दब्वेण समाधिरिति, | तागपूर्णिः
जहा उपजुताणं परिणामिगसमाधिरित्यादि, आहितं विच्यं ददति, जहा तु लोए आहितंति समं भवति, एसा दव्यसमाधिः, खेत्ततो ॥२२९॥
समाहि खेतसमाही, जहा दुभिक्खहताणं सुभिक्खदेसं पाचिऊण समाधी, तथैव चिरप्रवसितानां स्वगृहं प्राप्य, जत्थ वा सेने समाधी वण्णिाजति, कालसमाधी णाम जस्स जत्थ काले समाधी भवति, प्रशस्तावद्धानसंतानां वासु नक्तमूलूकानां अहनि बलिभोजनानां वायमानां शरदि गवां, जस्स चा जचिर कालं समाधी, भावसमाधी चतु०॥१०६।। तंजहा-पाणसमाही दंसणसमाही चरित्तममाही तयममाही, गाणसमाही जहा जहा सुयमधिजति तथा तथाऽस्यातीव समाधिरुत्पद्यते, ज्ञानोपयुक्तो हि आहारमपि न कांबते, न वा दुःखस्योद्विजते, झेयार्थावलंबने चास्यातीव समाधिरुत्पद्यते, दर्शनसमाधिरपि जिनवचननिविष्टवुद्धिरिह निर्वातसरणप्रदीपवन कुमतिमिर्धाम्यते, चारित्रसमाधिरपि विषयसुखनिःसंगत्वात्परां समाधिमामोति, उक्तं च-"नवास्ति राजराजस्य तत् सुखं०"तपःसमाधिरपि नासौतहा भावितत्वात् कायक्केशक्षुत्वृष्यापरीपहेभ्य उद्विजते, तथैवाभ्यन्तरतपोयुक्ता ध्यानाश्रितमना निर्वाणस्य इव न सुखदुःखाभ्यां पाध्यते, गतो णामणिप्फण्णो । सुक्षाणुगमे सुत्तमुचारेयध्वं जाव 'आघं मतिमं अतिवीय धम्म' वृत्तं ॥ ४७३ ।। सम्बन्धः अच्छिन्नं निर्वाण, संधनेति वर्तते, स एवं भगवान् तस्यामच्छिन्न निर्वाणसन्धनायां वर्तमान आघं मतिमं अणुवीयि धम्म आति आख्यातवान् , मतिमानिति केवलज्ञानी, अणुवीयिनि अनुविचित्य कथयति, ग्राहकं ब्रवीति जहा 'णिउणे णिउणं अस्थं धूलत्थं थूलबुद्धिणो कथए' सुणेलूगावि चितेति-मम भावमनुविचिन्त्य कथयन्ति, तिरि| यायवि चिंतयंति-अम्हं भगवान् कथयति, आहाराद्या द्रव्यसमाधयः प्ररूप्य प्रशस्तभावसमाधिः अंजुमिति उज्जुगं न यथा शाक्या
॥२२९॥
[242]