________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [-1, नियुक्ति: [९९-१०२], मूलं [गाथा ४३७-४७२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
अतिमानवर्जनादि
ताचूर्णिः १० समा० ||२२८॥
॥४३७४७२||
दीप अनुक्रम [४३७४७२]
इत्यर्थः, किं तत् ?, यदिदं लवितं बहु, लवितं नाम कथितमित्यर्थः, किंच-उक्तावशेपमिदमपदिश्यते 'अतिमाणं च मायं च' सिलोगो ॥४७२।। अतिरतिक्रमणादिपु, अतिशयेन माने अतिमान, एवं मायामपि, चशब्दात् क्रोधलोभावपि, कोऽर्थः, यदपि च चेत् क्रोधोदयः स्यात्तथापि तस्य निग्रहः कार्यः न तु साफल्यं, एवं शेषाणामपि अज्झवसेया, यद्यपि मानाहेष्वाचार्यादिपु प्रशस्तो । मानः क्रियते सरागत्वात् तथापि तमतीत्य योऽन्यो जात्यादिमानः तं परिणाय-तं दुविधाएवि परिणाए परिणाय परिजाणेज, शेपेष्वपि प्रयोजयितव्यं, गारवाणि य सवाणि इडीगारवादीणि, परिवायेति वर्तते, णिवाणं संधए मुणि णिवाणमिति संयम एवं तं संयग अच्छिण्णसंधणाए ताव संधेहि जान परं संयमट्ठाणं संधितं, अथवा निर्वाणमिति मोक्षः संधित इति ॥ धर्माध्ययनं नवमं समाप्त। ।
समाधित्ति अज्झयणस्स चत्तारि अणुयोगदारा, अहियारो से समाधीए, एसो य जाणितुं फासेतब्बो णामणिप्फण्यो, 'आदाणपदेणाधं गोण्णं णाम गाथा (१०३) यसादादौ व्यपदिश्यते 'आघंति मतिमं अणुवीति धम्म' इतरथा त्वध्ययनस्य समाधिरिति संज्ञा, तेनैवार्थाधिकारः, जहा असंखयस्स आदाणपदेण असंखतंति णाम, तं पुण पमायापमादत्ति अज्झपणं वुचति, जेण तत्थ पमादो अप्पमादो य वणिजति, तहेव लोगसारविजयो अज्झयणं, आदाणपदेणं पुण आवंतिचि बुधति, एवमादीणि अज्झयणाणि आदाणपदेण खुर्चति, गुणणिफण्णेणं पुणाई णामेण तेसिं णिक्खेवो भवति, एयरस पुण गुणणिफणं णाम समाधिः, साच पड्विधा भवति, 'णामं ठवणादविए' गाथा (१०४) तत्थ दव्यसमाधी णं "पंचसुवि य विसएसु' गाथा (१०५) श्रोत्रादीनां पंचानामपि इन्द्रियाणां यथास्वं शब्दादिमिर्मनोपियर्या तुष्टिरुत्पद्यते सा द्रव्यसमाधिः, अथवा दबंजेण तु दवेण
२२८॥
| अस्य पृष्ठे दशम अध्ययनं आरभ्यते
[241]