________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [९], उद्देशक [-], नियुक्ति: [९९-१०२], मूलं [गाथा ४३७-४७२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक
||४३७४७२|| दीप अनुक्रम [४३७४७२]
सुबुद्धशभीमत्रकएवि सिक्खाए, केसामंतिगं?-सुवुद्धाणं, सुठ्ठ बुद्धा सुबुद्धा गणधराद्याः यथा यदा काले (हा ये यदाकाले)आचार्या भवन्ति।।।
श्रूपादि | किंच-'सुस्सूसुमाणो उबेहेज' सिलोगो ॥ ४६९।। श्रोतुमिन्छा शुश्रूपा, कोऽर्थः १, पूर्वमुक्तं आयरियाई सिक्खेज सुबुद्वाणं, तागचूर्णिः ॥२२७॥ तेषां सकाशादिदानी तदर्थसुथूपा तथैव, उपासित, सु पत्थं शोभनप्रजें, सुप्रज-गीतार्थ प्रज्ञावन्तं, स तवस्सितं सुतवस्सितं, यदि
चेत्संविग्ग इत्यर्थः, तत्र के विधाचार्याः शरणं, बीरा जे अत्तपण्णेसी वीराजन्त इति वीरा, आत्मप्रज्ञमपन्तीति आत्मप्र
पिणः, आत्मज्ञानमित्यर्थः, कथं ?, येनात्मा ज्ञायते येन वाऽस्य निस्सरणोपायः संयमवृतिव्यवस्थित इति, पुरुपादानीयाः सेव्यंत | इत्यर्थः, राजानो राजामात्यादिकाय पंडिता धर्मलिप्सयो वा, पुरुपादानीया यदा संवृता भवन्ति इत्यतः प्रवति, प्रबजितास्तु 'ते बीरा पंधणुम्सुका ॥४७०।। अहवा पूर्व गृहवासे द्विविधमपि भावद्वीपं अदृष्टवन्तःप्रवजामुपेत्य पुरुपादानीयाः यदा संवृता | भवन्ति धर्म लिप्सुभिः पुरुपैरादानीयाः, अथवा ग्राह्याः पुरुपा इत्यादानीयाः, अथवाऽऽदानीय इत्यादानार्थिकः साधुः पुरुपबासौ आदानीयच पुरुपादानीयः, ते धीरा इति आदानीयाः, वीराजन्त इति वीरा, बन्धनानि कालादीनि तेभ्यो मुका बंधणुम्मुका, न तदसंजमजीवितं पुनखकाइते विषयकपायादिजीवितं वा, जं तं कपायादिजीवितं पासत्यादिजीवितं तदिदं । तंजहा'अगिद्धे सदफासेसु' सिलोगो ॥४७१।। मणुण्णेसु सद्देसु फासेसु य अगिद्धेण भवितव्यं, रूवेसु अमुच्छितेण भवितब्ब, एवं
गंधरसेसु, अमणुण्णेसु य सब्बेसु देसो न कायब्यो, णिगमणमिदाणि अपदिश्यते 'सव्यं तं समयातीयं सबमिति यदिदं Hel धर्म प्रति इह मयाऽध्ययनेऽपदिष्ट, समय आरुहत एव, आदियंति भक्षणं, सामाभ्यन्तरकरणमात्र, अद भक्षणे, समयेण अतीतं सम
याभ्यन्तरे ण, समयेनाबद्धमित्यर्थः, अथवा ये वा परे कुसमयास्तान् कुसमयान् तदतीतं, अज्ञानदोपाद्विपयलाभस्वावनतराचर्यत ||२२७॥
[240]