________________
आगम
(०२)
प्रत
सूत्रांक श्रीमूत्ररु||४७३- वाचूर्णिः
॥२३१॥
४९६||
दीप
भाग-2 “सूत्रकृत” - अंगसूत्र- २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१०], उद्देशक [ - ], निर्युक्तिः [१०३-१०६], मूलं [गाथा ४७३-४९६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
अनुक्रम
[४७३
४९६]
Wine of
लाढेति, आयतुले पयासुचि प्रजायन्त इति प्रजाः पृथिव्यादयस्तासु यथाऽऽस्मनि तथा प्रयतितव्यं, न हिंसितव्या इत्यर्थः, आत्मतुल्या इति 'जह मम ण पियं दुक्खं०' एवं मुमाबादेऽवि, जहा मम अभाइ क्खि अंतस्स अप्पियं एवमन्नस्यापि, एवमन्येष्वपि आथवद्वारेषु आत्मतुल्यत्वं विभाषितव्यं, आयं ण कुजा इह जीवितट्टी आयो नाम आगमः तमायं न इहलोकजीवितस्यार्थे कुर्यात्, अष्णपाणवस्थस्यणप्यासकारहेउं वा चर्य ण कुजा, चयो णाम सन्निचयं न कुर्याद्, अन्यत्र धर्मोपकरणं, शेषमाहारादि, वस्तुसञ्चयः सर्वः प्रतिषिध्यते, हिरण्यधान्यादिसंचयोऽपि प्रतिषिध्यते, येनानागते काले जीवका स्यादिति, तं प्रतीत्य भावसंचयो भवति, कर्मसंचय इत्यर्थः, तेण चयं ण कुजा सुतबस्सी - भिक्खु । किंच 'सबिंदिया (यामि) णिबुडे पयासु वृत्तं ॥४७६ ॥ मर्चेन्द्रियनिवृत्तो जितेन्द्रिय इत्यर्थः प्रजायत इति प्रजाः खियः, तासु हि पंचलक्खणा विषया विद्यन्ते, शब्दास्तावत्कलानि वाक्यानि विलासिनीनां, रूपेऽपि 'गतानि सव्यं व्यवलोकितानि सितानि वाक्यानि च सुन्दरीणां०'रसा अपि चुंबनादयः, यत्र रसस्तत्र गन्धोऽपि विद्यते, स्पर्शाः सम्बन्धकुचोरुवदनसंसर्गादय इत्यतः सव्वंदिया णिडो पयासु, सन्ओ विप्रमुक्त इति चरेत्, सर्वा-समाधिविप्रमुक्तः सर्ववन्धनविप्रमुक्तः, किंच-स एवं विप्रमुक्तबन्धनः पासाहि पाणे य, पुढो णाम पृथक् २ अथवा पुढोति बहुगे | पाणे विविहेहिं दुक्खेहिं सष्णा विसोहिं, बिसंतो वा विसंतीति प्रविशंति संसारं नगरं परलोगं च, अथवा अयमाजर्वजविभावो ज्ञायत एव अडविहकर्मोदयदुःखेन अट्टेति आतों, अथवा दुक्खडिता, अट्टति आर्चध्यानोपगताः मनोवाक्कायैः परितप्यमानो, 'एतेस वाले तु पक्षमाणे ' वृत्तं ॥ ४७७॥ एतेष्विति जे ते पुढो विसन्ना ये प्रकुर्वन्ते हिंसादीनि एतेष्वेव आवर्त्यते कर्मणि पावकैः वध्यते च एवं वालो एवमित्यवधारने एवं हि बालः चौर्यपारदारिकादीनि इहैव हस्तादिच्छेदान् बन्धबधादी प्राप्नोति,
[244]
आत्म
तुल्यत्वादि
॥२३१॥