________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [८], उद्देशक [-], नियुक्ति: [९१-९८], मूलं [गाथा ४११-४३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीयक
॥२१६॥
प्रत सूत्रांक ॥४११४३६||
दीप अनुक्रम [४११४३६]
'अप्पपिंडासि पाणासी' सिलोगो ॥४३५।। संयमेऽपीयमेव वर्ण्यते, तेंण अप्पपिंडासि अप्पं पिंडमश्नातीति अप्पपिंडासी, I अल्पपिडाअसंपुण्णं वा, एवं पाणंपि, अट्ठकुकुडिअंडगपमाणमित्ते कवले आहारमाहारेमाणे अप्पाहारे, दुवालस अद्धोमोदरिया, सोलस
श्यादि दुभागपत्तं, चउवीर्स ओमोदरिया, तीसं पमाणपत्ते, बत्तीस कवला संपुण्णाहारो, एत्तो एकेणावि ऊणं जाव एकगासेण एगसित्थेण वा, एवं उवकरणोमोदरिया, अप्पं भासेजत्ति अनर्थदण्डकयों न कुर्यात् , कारिणेऽपि च नोच, भणिता दब्योमोदरिया, भावे। तु 'खंतेऽभिणिबुडे दन्ते' अक्रोधनं क्षान्तिः, अभिणिबुढो नाम निवृत्तीभूतः शीतीभूतो, अर्थशीलो अर्थेषु ज्ञानादिषूद्यतः, दंत इति दंतेन्द्रिया, तवसा य विगते गेहाणि दाणादिसु गेहिविष्पमुके य ण पड्डप्पण्णेसु रजति, ण य कंखामोहं करेइ, 'झाणयोगं समाहर्ट्स' सिलोगो ॥४३६॥ ध्यानेन योगो ध्यानयोगः प्रशस्तध्यानयोगं सम्यक् हृदि आइत्य चोद्धृत्य 'कायं वोसिज सव्वसो' सर्वश इति आहारक्रियामप्यस्य न करोति, स्वेदजल्लमल्लपहरणादीश्च बाह्यक्रिया, तितिक्खं परमं णचा तितिक्षा णाम परीपहोवसर्गाधियासणं, तितिक्षणमेव परं मोक्षणं मोक्षसाधनं चेत्येवं च ज्ञात्वा आमोक्षाय परिवएत्ति आमोक्षायेतियावन्मोक्षगमनं ता परिचएआसित्ति, शरीरमोक्षो वा, परि समंता सचओ वएजासि, भगवानाह-एवमहं ब्रवीमि, न परोपदेशा-
11 |दित्यर्थः। णयास्तथैव । वीर्याख्यमष्टममध्ययनं समाप्तं ॥
धम्मोति अज्झयणस्स चत्वारि अणुयोगदारा, धम्मो अत्याहिकारो, उक्तः उपक्रमः, णामणिफण्णे धम्मो, सो पुण'धम्मो पुब्बुदिहो'।।१९।। धम्मट्टकामाए, तं चेव य इहावि परूवेयब्बो, इह तु भावधम्मेण अहिकारो, एष एव धर्मः, एप एव भावसमाधिः, एप एव च भावमार्गः। तत्थ धम्मस्स णिक्खेवो-णामं ठवणा धम्मो गाथा ॥१०॥ वतिरित्तो दबधम्मो तिविहो ॥२१६॥
अस्य पृष्ठे नवमं अध्ययनं आरभ्यते
[229]