________________
आगम
(०२)
प्रत
सूत्रांक
||४३७
४७२||
दीप
अनुक्रम
[ ४३७
४७२]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ९ ], उद्देशक [-], निर्युक्ति: [ ९९-१०२], मूलं [गाथा ४३७-४७२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२ ], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
द्रव्यधर्मादि
श्रीसूत्रकवाङ्गचूर्णिः
।।२१७ ॥
सचित्तादि, तत्थ सचित्तस्स जहा चेतना धर्मः, चेतना स्वभाव इत्यर्थः, अचित्ताण जहा धम्मत्थिकायस्स० जा जस्स धम्मता, जहा 'गतिलक्खणो तु धम्मो, अधम्मो ठाणलक्खणो। भाषणं सबदवाणं, भणितं अवगाहलक्खणं ॥१॥' पोरंगलस्थि | कायो गहणलक्खणो, मिस्सगाणं दव्वाणं जा जस्स भावना, यथा क्षीरोदकं सीतलं धातुरक्तवर्द्धकं काशायी यावत्र परिणमत्युदकं तावन्मिश्रं भवति, गृहस्थानां च यः कुलग्रामादिनगरधर्मः, दानधम्मोति यो हि येन दत्तेन धर्मों भवति स तस्मिन् देयद्रव्ये कार्यवदु|पचाराद्दानधर्मो भवति, यथा-अन्नं पानं च वस्त्रं च, आलयः शयनाशनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतं ॥१॥ 'लोइय | लोउत्तरिओ' गाथा ।। १०१ ।। भावधम्मो दुविहो- लोइओ लोउत्तरिओ य, लोइओ दुविहो-गिहत्थाणं कुपासंडीणं च, लोउतरिओ तिविहो-गाणं दंसणं चरितं च णाणे आभिणिवोधिगादिना दंसणे उवसामगादिना, चरिते पंचविहो सामायगादिना पाणिवधवेरमणादिना वा चतुर्विधो वा चाउज्जामो, रातीभोयणवेश्मणछडो वा छन्त्रिहो, पास मात्र धम्मट्टितेहिं पासत्थो, अण्णादीहिं दाणग्रहणं ण कायव्वं, संसग्गी वा तत्थ पासत्थोसष्णकुशीलसंथवो, एत्थ अत्थे गाथा 'पासस्थोसण्णकुसीलसंथवो ण किर वहते काउं। सूयकडे अज्झयणे धम्मम्मि णिकाइयं एयं ।। १०२ ।। णामणिप्फण्णो गतो । सुत्ताणुगमे सुत्तमुञ्चारेयव्वं, 'कतरे धम्मे आघाते' सिलोगो ॥४३७|| कतरे केरिसो वा आघात इत्यारूपातो, माहन इति भगवानेव समणेति | वा माहणेत्ति वा एगई, मन्यते अनयेति मतिः- केवलमिति, मतिरस्यास्तीति मतिमान्, अतस्तेन मतिमता, एवं जंबुगामेण पुच्छिओ | सुधम्मो आह- 'अज्जुषम्मो जहा तहा' अंजुरिति आर्जवयुक्तः, न दंभकन्वादिभिरुपदिश्येत, ते कुशीलाः बालवीर्यवन्तः, ते नार्जवानि ब्रुवते, ब्रुवते वा न वयं परिग्रहवन्तः आरंभिगो वा एतत्सङ्घस्य बुद्धस्य उपासकानां वा इति, भागवतास्तु नारायणः करोति
[230]
॥२१७॥