________________
आगम
(०२)
प्रत
सूत्रांक
||४११
४३६||
दीप अनुक्रम
[ ४११
४३६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [८], उद्देशक [-], निर्युक्ति: [ ९१-९८ ], मूलं [गाथा ४११-४३६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
| सफलतादि
श्रीसूत्रकताङ्गचूर्णिः ॥२१५।।
सर्वश इति सर्वाः क्रियास्तेषां कर्म्मबन्धाय भवन्ति, कथं १, सर्व हि कटुकविपाकं सुचरितमपि पुद्गलस्य मिथ्यादृष्टेः, निर्वाणं या प्रत्यसफलं भवति, सर्वशः सर्वाः क्रियान्तद्विपरीताः सच्छासनप्रतिपन्नाः, जे तु बुद्धा महाभागा सिलोगो || ४२३ || स्वयं बुद्धास्तीर्थकरायास्तच्छिष्या वा युद्धबोधिता गणधरादयः, महाभागा इति चउरासीइ उसमेयामिणो सिस्ससहस्त्राणि, उसभसेणस्प बत्तीसं समणसाहस्सीओ गणो आसी, एवं जाव वद्धमाणसामी, तत्संघस्स चतुर्विधस्य परिमाणं भासितव्यं, प्रत्येकबुद्धाः पुनः साम्प्रतं न महाभागाः केचित्तु पूर्वमासीत्, ये चान्ये राजादयः पूर्व महाभागाः आसीत्पश्वाद्वा जातास्ते वीरा इति - अक्रम्मीरिए | वट्टमाणा सरागा वीतरागा वा वीरा, तपसि णाणादीहि वा वीराजतीति वीरा, विदारयन्तीति वा कम्माणि, सम्मं पसंतीति सम्मचदंसिणो, तेसिं भगवंताणं शुद्धं तेसिं परिवतं शुद्धं णाम णिरुवरोधं सल्लगारवकसायादिदोसपरिशुद्धं अनुपरोधकृत् भूतानां तन्विउपासनाविधे संजमे च पराक्रान्तिः अफलं होति सव्वसो फलं णाम कर्मबन्धनं तं प्रत्यफलं कथं १, संजमे अगण्यफले तवे चोदाणफले, उक्तं च-निरासस्साई निस्सुखदुःखं० कल्पनं धर्मसु, वाचा निष्फलं, मोक्षणं वा प्रति सफलं, एवं पूर्व पश्चाद्वा महाजननेतॄणां महाजनविज्ञातानां च तेसिं तु तवो सुद्धो सिलोगो || ४२४|| तेषामिति जे जहुत्तकारिणो, जेति ता णिदिट्ठा, महं प्राधान्ये कुलं ईक्ष्वाकुकुलादि, केचिद्वा ज्ञातकुलीया अपि भूत्वा विद्यया तपसा सौर्याद् विस्तीर्णा भवन्ति नन्दकुलवत्, एत्थ चउ| भंगो, किंचि कुलतोवि महन्तं जणओचि एवं चउभंगो, एतो एगतराओवि णिक्संतो महाकुलतो, महद्वा कुलमेपां महाकुलाः, भगवानेव छउमत्थो, छउमत्थकाले अवमाणते परेणं तु ण सिलोगं वयंति ते सिलोगों नाम श्लाघा, अमुक राजा वा आसी| दिति इभ्यो वा शालिभद्रादि तत्पूजा सत्कारश्लाघादिनिमित्तं कुलं न कीर्त्तयितव्यं कुलादिकार्यनिमित्तं वा न कीर्त्तेत । किं वा
[228]
॥२१५॥