________________
आगम
(०२)
प्रत
सूत्रांक
||४११
४३६||
दीप अनुक्रम
[ ४११
४३६]
श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [-], निर्युक्ति: [ ९१-९८ ], मूलं [गाथा ४११-४३६ ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रताङ्गचूर्णिः ॥२२४॥
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
-
SALT
णामपि जाव परिग्रहः, एवं तावत्स्वयं न करोति व्रतातिचारं योऽपि तमुद्दिश्यान्यैः प्राणातिपातः कृतः क्रियते वा तत्राप्ययमुपदेशः 'कडं च कीरमाणं च' सिलोगो ॥ ४३१ ॥ अद्वाकम्मादि कई अगेहेमाणो णाणुजाणाति, कीरमाणमवि जं जागति मट्ठाए तं णिवारेति णो खलु मम अड्डाए किंचिवि करणिजं, एवं जोवि आत्मनिमित्तं असंजमस्तैः कृतः तद्यथा-शिशोः शिरछिन्नं छिद्यते वा बध्यो हतो हन्यते वा मांसाद्योपकानि सच्चानि तानि हन्यते वा तमपि कडं च कजमाणं च णाणुजाणाति, आगमिस्सं च पावगंति जहणं कोइ भणिजा-अहं ते आउसंतो समणा ! अमणं वा ४ उवक्खडेमि तंपि णिवारेति णो खलु मम अड्डाए किंचि करणिजं, एवं असंजतोबि जो जं हंतिकामे तंपि आगमिस्तं पावगं सव्वं तं णाणुजाणति, सर्वमिति तंनिमित्तं वाकर्य कजमाणं वा वगेण भेदेण णाणुजाणंति पंडिया, आत्मनि आत्मसु या गुप्ता जितेन्द्रिया जीहादोपणियत्ता, अथवा सर्वमिति आहारोपकरणादि सेजाओऽचि बायालीसदोस परिसुद्धाओ घेप्पंति, एवं ते भगवन्तः संयमवीरियावस्थिता नवकेन भेदेन तदाऽतिचारमकृतवन्तु ये तु तद्विधर्मिण: बालवीर्यावस्थिता अपि गृहेभ्योऽपि निःसृताः सन्तः जे याबुद्धा महाभागा ॥ ४३२ ॥ जे (इति) अणिदिनिद्देसो अबुद्धा वादिणः, अथवा न बुद्धा अबुद्धा, चालवीर्यावस्थिताः सकम्मवी रिए वर्द्धति, तहा पाणं न यतति महाभागाः विजाए बलेण वा, यथा बुद्धः तपश्वि, निमित्तबलेन वा यथा गोशालाः, रायपव्वगा वा बहुजणनेतारः बहुजनेनाश्रियन्ते, पूयासकारणिमित्तं विज्जाओ निमित्तानि य पयुंजभाणा तपांसि च प्रकाशानि प्रकुर्वन्ति तेषां बालानां यत्किंचिदपि पराक्रान्तं तदशुद्धं भावोपहतत्वात्, नवकेनापि भेदेन अज्ञानदीपाञ्च, एवमादिभिर्दोषैरेशुद्धं तेसिं परवन्तं, अशुद्धं नाम यथोक्तैर्दोष:, पराक्रान्तं चरितं वेष्टितमित्यर्थः, कुवैद्यचिकित्सावत्, सफल होति सङ्घसो फलं णाम कम्मबंधो, तत्तत्कर्मबन्धं प्रति सफलं भवति,
[227]
Se vema
कृतादि निषेधादि
॥२१४॥