________________
आगम
(०२)
प्रत
सूत्रांक
॥४११
४३६||
दीप
अनुक्रम
[ ४११
४३६]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [-], निर्युक्ति: [ ९१-९८ ], मूलं [गाथा ४११-४३६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकताङ्गचूर्णिः
॥२१३॥
सदोषयुक्तेन माव्यं, तत्थ णं जद अपदिश्यते 'अणु माणं च मायं च ||४२८ ।। अथवा मरणकाले च सर्वकालमेव अणु माणं च मायं च संपरिण्णाय पंडिते, अणुरिति स्तोकोऽपि मानो न कर्त्तव्यः किमु महान् १, अनुरपि च मायां न कारयेदिति पंडितः, पठ्यते च-अतिमाणं च मायं च तं परिण्णाय पंडिते अतीव मानो यथा सुभोमादि, कोऽर्थः ? - यद्यपि सरागस्य मानोदयः स्यात्तथापि उदयप्राप्तस्य विफलीकरणं कार्य, सुतं मे इहमेगेहिं, एवं वीरस्स वीरियं श्रुतं मया तीर्थकरात् स्थवि - रेभ्यो वा इहेति इहलोके प्रवचने वा, एकेषां न सर्वेषां तद्वीर्यवतो वीरस्य पंडितवीरियं यदुक्तं वीरस्य वीरतं इति, यथा वा स्याद्वयवसानमिति तद् व्याख्यातं स एवं मरणकाले अमरणकाले वा पंडितवीर्यवान् महाव्रतेपृथतः स्यात्, तत्राहिंसा प्रथमं, उड़महे तिरियं दिसासु जे पाणा तमथावरा । सव्यत्य विरतिं कुआ संतिनिष्याणमाहितं, अस्य श्लोकस्य चर्चा उक्ता, किंच- 'पाणे | य णातिवान अदिण्णंपि य णातिए । सातिं ण मुसं वूया, एस धम्मे वसीमयो ॥४२९ ॥ एवं तावत् पाणातिवायं वजेज, ण वा अदिष्णादाणं आदिएजा, सादियं णाम माया, सादिना योगः, सह सांतिमा सातियं, न हि मृपावादो मायामंतरेण भवति, स चोत्कंचणकूडतुलादिसु भवति, सातियोगसहितो मुसावादो भवति, स च प्रतिषिध्यते, अन्यथा तु न मृगान् पश्यामि णय वल्लिकाइयेसु समुद्दिस्सामो एवमादि ब्रूयात्, येनात्र परो वच्यते तत्प्रतिषिध्यते, कोहमाणामायालोभसहितं वचः, धर्मः योऽयं उक्त स्वभावः, खुसिमतां वसूनि ज्ञानादीनि । अयं भारवए णियं भवे भिक्खू कण्ठ्यं, 'अतिकमति वाचाए मणसावि ण पत्थए ||३०|| अतिरिति अतिक्रमणे, येनातिक्रम्यन्ते एतानि पञ्च महाव्रतानि सोऽतिक्रमः, तत्र प्रांणातिपातमधिकृत्यापदिश्यते तिपाद एव त्रिभ्यः पातयतीति तिपातः तन्मनसापि न प्रार्थयेत्, किंनु वचसा कर्मणा वा ?, नवकेन भेदेन, एवं शेषा
[226]
मानवर्जनादि
॥२१३|