________________
आगम
(02)
प्रत
सूत्रांक
||४११
४३६||
दीप
अनुक्रम [ ४११
४३६]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [-], निर्युक्ति: [ ९१-९८ ], मूलं [गाथा ४११-४३६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
उपक्रमादि
श्रीसूत्रक्रताङ्गचूर्णि:
॥२१२॥
तं प्रतिपद्यते, पच्छा उ उत्तरगुणेसु परकमति पंडिवीरिएण पुव्वकम्मक्खयङ्किताए, एवं सो दविओ, हिंसादि वा बन्धण विमुको अकम्पीरिए उवद्वितेय मेहावी पडिधातपाय धम्मे उबट्टिए अकम्मवीरिए वा वट्टमाणपरिणामे मेहया धावतीति मेधावी प्रत्याख्याति हिंसादि अट्ठारस संयतविरतपडित पञ्चकखायपावकम्मे स एवमुत्तरगुणेसु पट्टमाणो 'जं किंचि उवकमं णचा ' सिलोगो || ४२५ ॥ यत्किचिदिति उपक्रमाद्वा अवाएण वा अहवा तिविहो उक्कमो भत्तपरिण्णाईगिणादि, आयुषः क्षेममित्यारोग्यं शरीरस्य च उपद्रवा आत्मन इत्यात्मशरीरस्य तस्सेव अंतरद्धा तस्सेति तस्यायुःक्षेमस्य, अन्तरद्धा इत्यन्तरालं, यावन मृत्युरिति, ये बद्धा मूढा संज्ञाः, सिप्पमिति खिप्पं, संलेहणा विधि शिक्षेत्, सिक्खा दुविहा-आसेवण सिक्खा गहणसिक्खा य, ग्रहणे तावत् यथावन्मरणविधिर्विज्ञेयः आसेवनया ज्ञात्वा आसेवितव्यं यद्यदिच्छति मनसा आसेपणसिक्खा 'जहा कुम्मो सयंगाई ०' सिलोगो ||४२६|| मरणकाले च नित्यमेव यथा कूर्म्मः खान्यङ्गानि पंचस्वेव देहे समाहरति नाम प्रवेशयति, ततः शृगालादिभ्यः पिशिताशिभ्यः अभिगम्यो न भवति, एवं पावेहिं अप्पाणं, पात्राणि हिंसादीनि कोहादीणि च, मरणकाले चाहारोपकरण सेवणव्यापाराच आत्मानं संहृत्य निर्व्यापारः संलेखनां कुर्यात्, आत्मानमधिकृत्य यः प्रवर्तते तदध्यात्मं, ध्यायो वैराग्यं एकाग्रता इत्यादिनाऽध्यारमेन पापात्समाहरेति, तत्र त्रयाणां मरणानामन्यतमं व्यवस्यते, इह तु पाओवगमणमधिकृतं येनापदिश्यते 'संहरे हत्थपादे य' सिलोगो ||४२७|| हस्तपादप्रवीचारं संहृत्य निष्पन्दस्तिष्ठेत् कार्य च संहर उल्लंघनादिभ्यः सर्वेन्द्रियाणि वा स्वे स्वे विषये संहर, रागंद्रेपनिवृत्तिं कुरु, पापगं च परीणामं वृत्तं, णिदाणादि इहलोगासंसपयोगं च संहर इति वर्त्तते, भासादोसं च पावगंति वाम्गुप्तिर्गृह्यते, एवं भचपरिष्णाए इंगिणीएवि अयवरां साहर, जतं गच्छेज्ज जतं चिट्ठेज्जत्ति, दुर्लभं पंडितमरणमासाद्य कर्मक्षयार्थं
[225]
॥२१२ ॥