________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [८], उद्देशक [-], नियुक्ति: [९१-९८], मूलं [गाथा ४११-४३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
অহাখাस्वादि
प्रत सूत्रांक ॥४११४३६||
॥२१॥
दीप अनुक्रम [४११४३६]
श्रीसूत्रक
| किं? सह कडेवर०, एवमनित्याद्या, अशुभा अपि, द्वादश भावना गृहीता, तत्रानित्यभावना 'ठाणी विविधठाणाणि' सिलोगो तामणिः। 11४२२ ।। स्थानान्येषां सन्तीति स्थानिनः, देवलोके तावदिन्द्रसामानिकत्रायविंशाया, मनुष्येष्वपि चक्रवर्तिवलदेववासुदेवम
ण्डलिकमहामण्डलिकादि, तिर्यक्त्वेऽपि यानीप्टानिष्टानि, विविधानीति उत्तम मध्यमांधमानि, तेभ्यः स्थानेभ्यः सर्वस्थानिनः चइस्संति, नात्र संशयः उक्तं हि-'अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह च । देवासुरमनुष्याणां, ऋद्धयश्च सुखानि च ॥१'किंच'अणितिए इमे वासे' जीवतोजपि हि अनित्यः संवासो भवति, कैः-ज्ञातिमिः, ज्ञातयो नाम मातापितृसंबंधाः, सुहृदः शेपा मित्रादयः, 'एवमादाय मेधावी' सिलोगो ॥४२३॥ एवमवधारणे, आदाएति एवं युद्ध्या गृहीत्वा, यथा सर्वाणि अशाश्वतानि, पंडितगुणवीर्यगुणांश्च मोक्षे च शाश्वतं स्थान आदाएत्ति, अथवा द्वादशसु भावनासु यदुक्तं तमादाय, उपधारयित्वेत्यर्थः, आत्मनैव आत्मनि गृद्धिमुद्धरेत् ममीकारमित्यर्थः, तं०-हत्था मे पादा मे जीविजामि, जेसुवा कलत्रखजनमित्रादिपु गृद्धिरुत्पद्यते तेभ्य आत्मनैव आत्मनि गृद्धिमुद्धरेत् , किश्च-गिद्धिमुद्धरेमाणो आयरियं उपसंपजेज, स्वाध्यायतपादी उत्तरोत्तरगुणानुपसंपद्यमानः चरिचारियं मन्गं उवसंपजेजा, आयरियाण वा मग्गं उवसंपज्जेज, सर्वे धर्माः कुतीथिकानांण अकोविता, अकोविता नाम ण केहिंवि कोविज्जति, कोवितो णाम पितः, कूटकापणवत्, च्छेदो पुण ण कोविज्जइ, ते कथं उपसंपज्जइ ?, दोहिं ठाणेहि, सहसमु| तिआए णचा' सिलोगो ॥ ४२४ ।। शोभना मतिः सन्मतिः सहजात्ममतिः सहसन्मतिः स्वा वा मतिः सन्मतिः, सह मतीए | सहस्संमतिमं प्रत्येकबुद्धानां निसर्गसम्यग्दर्शने या, पित्तज्वरोपशमनदृष्टान्तसामर्थ्यात् आमिणिवोहियसुर्य उग्घाडेति, जहा इलाइपुत्तेण, धम्मसारं सुणेत्तु वा, यथा तीर्थकरसकाशादन्यतो वा धर्म एन सारः धर्मसारः, धर्मस्य वा सारः धर्मसारः, चारित्रं
SIDHAKitals
॥२१॥
[224]