________________
आगम
(०२)
प्रत
सूत्रांक
||४११
४३६||
दीप
अनुक्रम
[४११
४३६]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [-], निर्युक्ति: [ ९१-९८ ], मूलं [गाथा ४११-४३६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र [०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रताङ्गचूर्णि:॥२१०॥
दुकडाणि-हिंसादीणि पाचाणि कुर्वन्तीति दुकडकारिणः, किं निमितं रागदोसस्सिता वाला बालवीर्याः, स एव प्रकृतिः बहुं किर कालं ठितो मोहणीयस्स विभासा, ततस्तैः पापैः कर्मभिः साम्परायमेव णियच्छंति संसारमित्यर्थः, तत्र च नरकादिषु दुःखान्यनुभवन्ति । 'एतं सकम्मवीरियं सिलोगो ॥। ४१९ ।। सकर्मवीरियंति वा बालवीरीयंति वा एगई, इदानीं अकम्मवीरयति वा पंडितवीरियंति वा एगद्वंति, केरिसो पुण पंडितो - 'दविए बंधणुम्मुक्के' सिलोगो ||४२० ॥ रागद्दोसविमुको दविओ, वीतराग इत्यर्थः, अथवा वीतराग इव वीतरागः, बन्धनोऽल्पो मुक्तकल्पः, पंडितवीर्याचरणेभ्यः सचसो छिनबंधणेचि सिद्धस्तेन नाधिकारः, ये पुनः प्रमादादयो हिंसादयः रागादयो वा तेषु कार्यवदुपचारात् उच्यते-सहतो छिण्णबन्धणे, न तेषु वर्त्तत इत्यर्थः कषायअप्पमत्तो वा सः अकर्म्मवीरः एवं चैव अकर्म्मवीरियं चुच्चति, कथं अकर्म्मवीरियं १ यतस्तेन कर्म्म न बध्यते, न च तत्कर्मोदयनिष्पन्नं येन कर्मक्षयं करोति तेन अकर्मवीर्यवान्, पणोल्ल पावयं कम्मं प्रमादादीन् पापकर्म्माश्रवान् तान् प्रणुद्य सलं कत्तेति अप्पणो भावकम्मसलं अट्टप्पगारं तत्कृंतति छिनत्तीत्यर्थः, अन्तसोति यावदन्तोऽस्य, निरवशेषमित्यर्थः, केन कृतन्ति ? किंवा आदाय कृतन्तीति १, उच्यते धम्ममादाय, कीदृशः धर्मः ? पोयाउअं सुअक्खायं सिलोगो ॥४२१ ॥ नयनशीलो नैयायिको, कुत्र नयति ?, मोक्षं, सुष्ठु आख्यातः सुअक्खाय, उपादाय तं गृहीत्वा सम्यक् ईहते समीहते ध्यानेन, किं ध्यायते !, धम्मं सुकं च तदालंबणाणि तु भुजो भुज्जो दुहावासं भूयो भूय इति बीप्सार्थः, अतीतानागतानि अणन्ताई भवग्गहणाई, सकम्मवीरिय दोसेण भूयो भूयो णरगादिसंसारे णाणाविधदुःखावासे सारीरादीणि दुक्खाणि मुञ्जो २ पात्रति, अशुभभावः अशुभतं तहा तहा तेन प्रकारेण यथा कर्म्म तथा तथा शुभं फलति, अथवा अशुभमिति अशुभभावना गृहीता, यथा शुभं
[223]
सकर्म वीर्यादि
॥२१॥