________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [८], उद्देशक [-], नियुक्ति: [९१-९८], मूलं [गाथा ४११-४३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
आरंभ
प्रत सूत्रांक ॥४११४३६||
श्रीसत्रकनाचणि ॥२०॥
| चारः, अर्थ एव कामभोगाः तत्समाहरंति इति, पठ्यते च-आरंभाय तिउहद आरंभा त्रिभिः कायवाइमनोमिः आउदृती तिउ
ति, बहवे जीवे एगिदियादि जाव पंचिंदियत्ति वुचति य एवमादि आरभ्यते पापं, तं तु मणसा वयसा कायसा, णवएण भेदेणं जीवे हणतो, बंधन्तो उद्धंसेन्तो आणवेन्तो कुद्देन्तो अर्थोपार्जनपरो निद्दाय हंता गामादि छेत्ता मियपुच्छादि पत्तिया हत्थिदंतादि हत्थादि वा, आतसाता मासा 'कइया वचइ सत्थो। गाथा ॥४१६॥ कायेण किलिस्संतो, पढम मगसा, पच्छा वायाए, अंतकाले कारण, आरतो सयं, परतो, सयं परतो, अण्णण दुहावि, स एवं 'वेराणि कुवंति वेरी' सिलोगो॥४१७|स पैराणि | कुरुते पैरी, ततो अण्णे मारेति अण्णणे बंधति अण्णे दंडेति अण्णे णिविसर आणवेति चोरपारदारियवयचोपगादि पहुजणं वेरेति | जेसु वा थाणेसु रजति सजति मज्जति अज्झोववञ्जति, पठ्यते च-जेहिं वेरेहिं कजति, ततस्ते वैरिणः इहमवे, परभवे च करकया
दीहिं किचंति, छिद्यन्त इत्यर्थः, जाणि वा करेति ताणि से से अहियतराणि पडि करेंति, रामवत्, जहा रामेण खतिया ओच्छा| दिता, 'अपकारसमेन कर्मणा, न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरु वैरयातनां, द्विषतां जातमशेषमुहरन् ॥१|| सुभोमेणावि तिसत्तखुचो णिमणा पूहबी कता, पापोपका य आरम्भाः पापार्हाः पापोपगा:-पापयोग्याः, पापानि वा उपगच्छन्त्यारमिणः, आरंभा हिंसादयः, दुःखस्पर्शा दुहावहाः दुःखोदयकरा इत्यर्थः, अन्ते इत्यर्थः, अन्ते इत्यन्तशः मृतस्य नरकादिपु 'पावाणं खलु भो कडाणं कम्माण दुचिण्णाणं जाव वेदइत्ता भोक्खो, णस्थि अवेदइत्ता, तवसा वा जोसइत्ता' अष्टानामपि प्रकृतीनां यो यादशोऽनुभावः स तथा फलति ॥४१७|| किंच-संपरागः तेसु वा तासु गतिपु संपराणिज्जतीति संपरागः-संसारः, अथवा पर इत्यनभिमुख्येन बध्यमानमेव वेद्यने, निगछति-प्राप्नुवंति, आर्चा नाम विषयकपाया", दुकडकारिणो
दीप अनुक्रम [४११४३६]
॥२०
[222]