________________
आगम
(०२)
प्रत
सूत्रांक
||४११
४३६||
दीप
अनुक्रम
[ ४११
४३६]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
-
श्रुतस्कंध [१], अध्ययन [ ८ ], उद्देशक [-], निर्युक्ति: [ ९१-९८ ], मूलं [गाथा ४११-४३६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीवत्रकवामपूर्णिः
॥२०८॥
श्यते एव एते द्वे स्थाने, तं कम्मचीरियं च अकम्मवीरियं च तत्र प्रमादात् कर्म बध्यते अप्रमादान्न बध्यते, अथवा द्वाविति बालं | पंडितं च, बालं असंयताणं पंडितं संजयाणं, तत्र तावत् बालवीरियं अपदिश्यते, अथवा जम्म आदिश्यते वट्टमाणा भविया मणुस्सा, तत्कथं १, उच्यते--पमादं कम्ममासु सिलोगो || ४१३|| प्रमादात् कर्म भवति एवं वक्तव्यः, कारणे कार्योपचारात् प्रमादः कर्मेत्युच्यते स च प्रमादः तहावि संभवे आदिश्ये पंडितं सादिं अपजर्वसितं बालं तिविहं, अनादि अपज्जवसितं अभवियाणं, अणादि | रापज्जवसितं भवियाणं, सादिसपज्नवसितं सम्मदिट्ठीणं, जं तं बालं कथं होज्जा ?, उच्यते 'सत्यमेगे सुसिक्वंति' सिलोगो | ॥४१४ ॥ धनुरुपदिश्यते धनुः शिक्षामित्यर्थः, आलीढ० स्थानविशेषतः, एगे असंजता, न सर्वे, अथवा सर्वकारणा अत्रशास्त्राणि, अधीयते हि भीमासुम कोडिल्लगं धर्मपाठका वैद्यकं बावचरिं वा कलाओ सुद्ध सिक्खति असुभेनाध्यवसायेन अतिवाताय | पाणिणंति एवं पुरुषस्य शिरश्छेत्तव्यं एवं चार्थी प्रत्यर्थी वा दण्डयितव्यो नेत्रादिरागादिभिश्व कारी अकारी च ज्ञातव्यो, अमुकापराधे | वाऽयं दण्डो हस्तच्छेदमारणेत्यादि, किंच के मंते अधिनंति अमु मंते अभिचारुके अथर्वणे हृदयोण्डिकादीनि च अयमेधं | सर्वमेव पुरुषमेधादि च मन्त्रानधीयते, भूतमत्रो धातुवादः विलवादादि, चहूणं पाणाणं भूताणं विहेडणं, विद्याधन इत्यर्थः, उक्तं च- 'पट्शतानि नियुंजते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनात् न्यूनानि पशुभिस्त्रिभिः ॥ १ ॥ ते तु अशुभाध्यवसिताः। | किंच-'माणओ काउ मायाओ' सिलोगो || ४१५ || तेण चाणक्कको डिल्लईसत्यादी मायाओ अधिज्जंति जहा परो बंचे| तन्त्रो, तहा वाणियगादिणो य उत्कोचचणादीहिं अत्यं समज्जियंति लोभे तत्थ च उत्तरेति माणोवि एवं मायिणो मायाहि' अत्थं उवज्जिणंति, यथेष्टानि सावद्यकार्याणि साधयन्ति, तत एषां कर्मबंधो भवति, कामभोगान् संमोहरे कारणे कार्यवदुप
[221]
कर्माकर्मवीर्ये
॥२०८॥