________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [८], उद्देशक -1, नियुक्ति: [९१-९८], मूलं [गाथा ४११-४३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
वीय
प्रत सूत्रांक ॥४११४३६||
कर्माकर्मश्रीसूत्रक
ID|| २ सादीयं सपअवसितं ३, णो चेव णं सादीयं अपञ्जवसितं, अथवा स तु वीरियं तिविहं-खडयं उपसमियं खओवसनियंति, तामणिःखइयं वीणकसायाणं, उपसमियं उवसंतकसायाणं, सेसाणं तु खोवसमिय, जत्थ सुतं-सस्थमेगे सुसिक्वंति, तत्थ गाथा || ॥२०७॥
'सत्थं तु असियगादि',गाथा, सत्यं विद्याकृतं मत्रकृतं च, तत्थ विजा इत्थी भंतो पुरिसो, अथवा विद्या ससाथगा मंतो असाहणो, ri एकेक पंचविहं-पार्थिवं वारुणं आग्नेयं वायव्यं मिश्रमिति, तत्थ मीसं जं दुपतिण्ह वा देवतागं, अथवा विजाए मंतेण य, एताणि अधिदेवगाणि, गतो णामणिप्फण्णो, सुत्ताणुगमे सुत्तमुबारेयवं-तं चिमं सुत्तं-'दुहावेतं समक्खातं' सिलोगो ॥ ४११ ।। दुधावि एतं, द्विप्रकारं-द्विभेदं बालं पंडितं च, चः पूरणे, एतदिति यदमिप्रेत, या इहाध्याये अधिकृतं वक्ष्यमाणं, जंवा मिक्खेवणिज्जुत्तीवुतं, सम्यक आख्यातं समाख्यातं तित्थगरेहिं गणहरेहिं च, विराजते येन तं वीरियं, विकमो वा वीरियं, पकरिसेण बुचइ पचुनइ, भृशं सावादितो वा बुचति, किण्णु वीरस्स वीरत्तं केन वीरोत्ति वुचति, किमिति परिप्रश्ने, नु वितर्के, वीर्यमस्खास्तीति वीरा, किं तत् वीरस्स वीर्य ?, केण वा वीरेत्ति वुच्चति, किणा वा कारणेन वीर इत्यभिधीयते ?, पृच्छामः, तत्थ वा करणं वीरियं जं पुच्छितं तदिदमपदिश्यते-कम्ममेव परिण्णाय' सिलोगो ॥ ४१२ ।। क्रिया कमत्यनान्तरं, क्रिया हि | चीय, एवं परिणाए एवं परिजानीहि, तस्सेगट्ठिया ओट्ठाणंति वा कम्मति वा बलंति वा बीरियंति वा एगहुँ, पठ्यते च-कम्ममेव पभासंति एवं प्रभापन्ति कर्मभीर्य, अथवा यदिदमष्टप्रकार कर्म तत् औदयिकभावनिष्पनं कर्मेत्यपदिश्यते, औदयिकोऽपि च भावः कर्मोदयनिष्पन्न एव, बालवीरियं बुचति, वितियं अकम्मं वावि सुवता अकर्मनीयं तत् , तद्धि क्षयनिष्पन्नं, न वा कर्म बध्यते, न च कर्मणि हेतुभूतं भवति, सुव्रताः-तीर्थकराः, प्रभात इति वर्तते, परिजानंत इति च वर्तते, तत्तु पंडितवीर्यमपदि-। IMA२०७॥
दीप अनुक्रम [४११४३६]
[220]