________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [७], उद्देशक [-], नियुक्ति: [८६-९०], मूलं [गाथा ३८१-४१०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
वीर्यनिरू
प्रत सूत्रांक ||३८१४१०||
श्रीसूत्रकताङ्गचूर्णिः ||२०३॥
दीप अनुक्रम [३८१४१०]
| संजमो णाणादि वा, आदीएज्जचि तमादद्यात् , तेन तेषां जयं कुर्यादित्यर्थः, यथा भहारक एव, दमदन्तो वा संगामसीसे यथा
दमितः बरो-योधः संगामशिरस्यपरान् दमयति, अभिहतीत्यर्थः, एवं अट्ठविहं कम्म जिणिचा परीसहे अघियासेहि, किंचान्यत्| "अवि हम्ममाणे फलगावतट्ठी'वृत्तं ॥४१०॥ यद्यप्यसौ परासहेर्हन्येत अर्जुनकवत्, अथवा फलकादवकटः क्षारेंण लिप्येत | सिच्येत वा तथापि अग्रदुष्टः अणिहम्ममाणो वा समागमं कंखति अंतगरस सम्यक् आगमः समागमः, अन्तको नाम मोक्षः,
अथवा अन्तं करोतीति अन्तकः, यथा 'नाग्निस्तृप्यति काष्ठानां, नापगानां महोदधिः। नान्तकृत्सर्वभूतानां, न पुसा वामलोचनाः ||१|| स एवं निघृय कर्म-अंतकर्ममासाद्य निश्चितं निरवशेपं वा धृत्वा विध्य, कि ? अष्टप्रकार कर्म, नेति प्रतिपेधे, भृशं प्रपंचं | प्रबंचं जातिजरामरणदुःखदौर्मनस्यादि नटवदनेकप्रकारः प्रपंचको दृष्टान्तः, अक्खक्खए व अश्नोतीत्यक्षः, अथवा न क्षयं जातीत्यक्षः, जहा अक्खक्खए सगडं समविपमदुर्गप्रपातोद्यानादिपु तेपु पुनः संखोभमिन्ति एवं स, एवं निघृय कर्म अचलं निर्वाणसुखं | प्राप्य न पुनः संसारप्रपञ्चमामोति । नयास्तथैव ।। कुसील परिभाषितं सप्तममध्ययनं समाप्त ।।
वीरियंति अज्झयणं, तस्स चचारि अणुयोगदारा, अहियारो-तिविधं पीरियं वियाणित्ता पंडियवीरिए जतितब्ब, गाथा। 'वीरिए छकं' गाथा ॥११॥ चीरियं णामादि छबिह, णामंठवणाओ गयाओ, वतिरित्तं दबबीरिय सचित्तादि तिविधं, सचित्र | दव्यबीरियं तिविधं-दुपद चउप्पद अपदं, दुपदाण वीरियं अरिहंतचकट्टिवलदेववासुदेवाणं इत्थिरयणस्म य, एवमादीण वीरियंजं जस्स जारिसं सामत्थं, चतुष्पदाणं तु अस्सरयणाईणं सीहवग्धवराहसरमादीण, सरभो किल हस्तिनमपि वृक इव औरणकं उक्खिविऊण अ बज्झति, एवमादि यस्य यच चतुष्पदस्य बोद्धव्यं वा सामर्थ्य, अपदाणं गोसीसचंदणस्स उपहकाले डाहं णासेति
॥२०३॥
अस्य पृष्ठे अष्टमं अध्ययनं आरभ्यते
[216]