________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [८], उद्देशक [-], नियुक्ति: [९१-९८], मूलं [गाथा ४११-४३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
0
8.
प्रत
श्रीमत्रक- तागचूर्णिः ॥२०४॥
सूत्रांक ॥४११४३६||
दीप अनुक्रम [४११४३६]
तहा कंवलरयणस्स सीयकाले सीतं उण्हकाले उहं णासेति, तहा चकवहिस्स गम्भगिह सीते उण्ई उण्हे सीतं, एवं पुढीमादीणं जस्स जारिस संजोइमाणं असंजोइमाण य गदागदविसेसाण य 'अचित्तं पुण वीरियं' गाथा ॥ ९२ ॥ अचिचं दव्यबीरियं " आहारादीणं स्नेहभक्ष्यभोज्यादीनां, उक्तं हि-'सद्यः प्राणकर तोयं०' आवरणाणं च वम्ममादि गुडादीणं च चकरयणमादीणं ।
अन्येषां च प्रासशक्तिकणकादीणां, किंचान्यत्-जह ओसहाण भणियं वीरियं, विवागे ते विसल्लीकरणी पादलेबो, मेधाकरणीउ य ओसधीओ, विसघातीणि य दव्याणि गंधालेवआस्वादमात्रात् विपं णासेन्ति, सरिसित्रमेत्ताओ वा गुलियाओ वा लोसुक्खे
णामेत्ते खेचे विपंगदो वा भवति, अन्यं द्रव्यमाहारितं मासेगापि कल(वपि क्षुधा न करोति, न च यलग्नानिर्भवति, किचकेषाश्चिद्रव्यतो संयोगेण वची आलिचा उदकेनापि दीप्यते, कमीरादिपु च कांजिफेनापि दीपको दीप्यते, योनिप्राभृतादिपु वा विभा सियव्वं । खेतवीरियं देवकुबातीसु सर्वाण्यत्र द्रव्याणि वीर्यवन्ति भवन्ति, यस वा क्षेत्र प्राप्य वलं भवति, यत्र वा क्षेत्रे वीर्य वर्ण्यते, एस चेच अत्थो णिज्जुचीगाथाए गहितो, 'आवरणे कवयादी चमादीयं च पहरणे होति । खेत्तम्मि जम्मि खेत्ते काले जो जंमि कालंमि ॥९४|| कालचीरियं सुसमसुसमादिसु, यस्य वा यत्र काले बलमुत्पद्यते, तद्यथा-वर्षासु लवण- । ममृतं शरदि जलं गोपयश्च हेमन्ते। शिशिरे चामलकरसो घृतं वसंते गुडो वसन्तस्यान्ते ॥१॥'भावे जीवस्स वीरियस्स' गाहा ॥९३।। भाववीरियं जीवस्स सीरियस्स लद्धीओ अणेगविधाओ, तंजहा- उरस्सवलं इंदियवलं अन्झप्पवलं, औरसि भयं
औरस्यं, शारीरमित्यर्थः, तं पुण अणेगविध, तंजहा-'मणवयणकाय'गाथा ।। ९५ ॥ मणे तार उरस्सवीरियं जारिसं मणपोग्गलगहणसामत्थं वयरोसभसंघातणादीणं जारिसे पढमसंवतणे मणपोग्गले गेहति, तं पुण दुविधं-संभवे य संभब्वे य, तित्थ-
॥२०४॥
[217]