________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [७], उद्देशक -1, नियुक्ति : [८६-९०], मूलं [गाथा ३८१-४१०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
वीर्यनिरू
पण
प्रत
सूत्रांक ||३८१४१०||
दीप
श्रीवत्रक
अलंभमाणा, ण पूयणं तवसा अ, बहू जणे पूयासकारणिमित्तं तपः कुर्यादिति, निवहेज्ज वा, जो पूसकारनिमित्तं तवं करेंति ताङ्गणितेण सो तच्चाणि वाहितो भवति, तम्हा ण णिव्वहेज्जा, स एवं अण्णे य पाणे य अगाणुगिद्धो, जो हि अण्णायपिंडं एसए सो २०२॥
णियमा अण्णे य पाणे य अणाणुगिद्धो, अथवा अणु-पश्चाद्भाव इति, ण पुरभुत्ते अण्णपाणेसु अणुगिज्झेज्झा, एगग्गहणे गहणंति जहा रसेसु णियतत्ति तहेव सब्बेसु कामेसु णियतिं कुर्यात् , सद्दरूवादिसु असजमाणे ण राग दोसं वा गन्छे, कथं ?, 'सद्देसु य भयपावएस, सोतगहणमुवगतेसु । तुटेण व रुटेण व समणेण सदा ण होयव्यं ।।१।। एवं सेमिंदिएसु, अहवा अपसत्थइच्छाकामेसु मदणकामेसु य, यथैव इन्द्रियजयं करोति तहेव 'सवाणि संगाणि अधि(इ)च धीरो'वृत्तं ॥४०८|| संगाः प्राणिवधादयः जाव मिच्छादसणंति ताणि अणिच्छिऊण सव्वाई परीसहोवसग्गाई दुक्खाई खममाणे-सहमाणे, अखिलो णाम अखिलेसु गुणेसु वर्तितव्यं, अथवा खिलमिति पत्र किंचिदपि न प्रमते ऊखरमित्यर्थः, नैवं खिलभूतेन भवितव्यं, यत्र कश्चिदपि गुणो न प्रस्ते, गुणा णाणादी, अगृद्धे आहारादिसु, ण सिलोयकामी परिवएजा, सिलोको नाम श्लाघा, सर्वतो वएज, स्वात्तदज्ञातपिंडं किनिमित्तमाहारयति ?, उच्यते-'भारस्स जाता मुणी भुंजमाणे वृत्तं ॥४०९॥ भारो नाम संयमभारो, जाताएत्ति संयम
जाताएत्ति, संयमजाता मत्तो-णिमित्तं, संजमभारवहणट्ठताए 'सो हु तवो कायव्यो जेण मणो दुकडं ण उप्पजेज', कंखेजा य | उद्यानक्रीडातुल्यं तपो मन्यमानः कंखेजा य पावविवेगं नाम भिक्खू , पावं नाम कर्म, विवेगो विनाश इत्यर्थः, सर्वविवेको मोक्षः, सेसो देसविवेगो, अथवा पापमिति शरीरं, कृतघ्नत्वादशुचित्वाच तद्विवेकमाकांक्षमाणः दुःखेण पुढे धुतमातिएज यदि । पुनरसौ संयम कुर्वाणः शारीरमाणसैः परीपहोपसर्गदुःखैरभिभूयते ततस्तैरभिभूतः धुतमादिएज, धुअं-वैराग्यं चारित्रं उपशमो वा
अनुक्रम [३८१४१०]
॥२०२॥
[215]