________________
आगम
(०२)
प्रत
सूत्रांक
||३८१
४१०||
दीप
अनुक्रम [३८१
४१०]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ७ ], उद्देशक [-], निर्युक्तिः [८६ ९० ], मूलं [गाथा ३८१-४१०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकृ ताङ्गचूर्णिः
॥२०१॥३
प्रणयदीनो भवति, उक्तं हि कण्ठत्रिस्वरता दैन्यं, मुखे वैवर्ण्यवेपथू । यान्येव म्रियमाणस्य तानि लिङ्गानि याचिते ॥ १॥ आउदृणाहेतुं च मुहमंगलियाओ करेति मखवत्, एरिसो वा तुमं दसदिसिपगासो तचणिगो व जहा कंपति, उदरे हितं उदरिकं अन्नपानमित्यर्थः, भृशं गृद्धः प्रगृद्धः णीयारगिद्वेव महावराहे णीयारो णाम कणकुंडकमुग्गमासोदणाण विनिकीर्यत इति | नीकारः, वरा दारतीति वराहः, वरा भूमी, स उद्घृतविषाणोऽपि भूत्वा अन्यानुरतोऽपि हि हन्यमानान् दृष्ट्वा तत्र नीकारे गृद्धन् पश्यति, ततः कचिदेव प्रकृता वा, अदूरेति वा अचिरात्कालस्य प्राप्तजरो व एवति घातमेव, मरणमित्यर्थः, अथवा निकारो नाम यस्यानिराल करालक मुद्द्रमाषादीनि स आरण्यवराहः, तेषु प्रगृह्यमाण औपगेषु पतति कर्षकेभ्यो यद् एसति घ्रातमेव, एवमसौ कुशील आहारगृद्धः असंयममरणमासाद्य परगति रिक्खजोणिओ पाविऊण अदूरमासु निघातमेव स एवं कुसीलो 'अण्णस्स पाणस्स इधलोइअस्स' वृतं ||४०६ || इहलौकिकानि हि अन्नपाणानि हि न मोक्खाय, तेषां ऐहिकानां अन्नपानानां हेतुरिति वाक्यशेषः, अनुप्रियाणि भाषते, एस दारिका कीस ण दीआइ १, गोणे किंण दम्मए १, एवमादि वणीमगत्तगं करेति, सेवमान इति | वायाए सेवति, आगमणगमणादीहि य, स एवंविधं पासत्थयं चैव कुशीलतं च चशब्दात् ओसन्नतं संसत्ततं च प्राप्येति वाक्यशेषः, केवलं लिङ्गावशेषः चारित्रगुणवंचितः णिस्सारए होइ जहा पुलाए जहा घण्णं कीडएहिं णिष्फालितं निस्सारं भवति, केवलं तुषमात्रावशेषं, एवमसौ चारित्रगुण निस्सारः पुलकधान्यवत् इहैव बहूणं समणाणं समगीणं हीलणिजे ० परलोगे य आगच्छति हत्थछिंदणादीणि, उक्ताः कुशीलाः, तत्प्रतिपक्षे भूतं मूलोत्तरगुणेषु आयतत्वं, सो शीलं प्रतिपद्यते, तत्रोत्तरगुणानधिकृत्यापदिश्यते, 'अण्णा यपिंडेणऽधियासएज' वृत्तं ॥ ४०७ || ण सयं वणीमगादीहिं, अण्णातउ एसति, अधियासणाण
[214]
वीर्यनिरू पण
॥२०॥