________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [७], उद्देशक [-], नियुक्ति: [८६-९०], मूलं [गाथा ३८१-४१०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
कुशीला
स्त्रक
गचूर्णिः
प्रत सूत्रांक ||३८१४१०||
१९५॥
| तद्गर्भावस्थानिमित्तं, तद्यथा-निषेककललार्बुदपेशित० स हि मासं गर्भाद्यवस्थानिमित्तं, तस्यामन्यतमस्यां कश्चित् म्रियते, अथवा मासिकादि, गर्भावस्थासु नवमासन्ते तेनान्यतरस्यां म्रियते, गतगर्भा विगर्भा, ते तु ब्रुवाणाश्च, ग्रन्थानुलोम्यात् पूर्व(पूत )कुर्वाणाः, इतरथाऽनुपूर्व वाण ब्रुवाणा इतियावत् , न मातापित्रादि व्यक्तया गिराऽभिधत्ते, ततः परं त्रुवाणा, पंचशिखो नाम पंचसूडः कुमारः, अथवा पंचेन्द्रियाणि शिखाभूतानि बुद्धिसमर्थानि खे खे विषये तसात् पश्चशिखो, तस्मिन्नपि कदाचित् म्रियते, युवाणगा मज्झिमा थेरगा य कंठयं चयंति साततो भवतो वा, यः पश्चात्प्रलीयते, यैर्यथाऽऽयुनिर्वतितं यैश्च यथा जीवोपघातादिभिरल्पान्यायूंपि निर्वतितानि सोपक्रमाणि निरुपक्रमाणि च, भणितं च-'तीहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पकरेंति एवं पंचेंदियतिरिएसुवि, गम्भादि मिजंति उ अबुयाणा, व्याधिभिरागंतुकैवेदनाप्रकारैनियन्ते, एगिदिएसुवि तहाणुरूवं भाणितवं, 'वुज्झाहि जंतो इह माणवेसु' वृत्तं ॥ ३९१ ॥ किं बोद्धव्यं ?, न हि कुशीलपाखंडलोकः त्राणाय, धम्मं च बुझह, तं च बोधि बुज्झा | | जहा-माणुस्सखेत्तजाती कुलरूवारोग्गमाउज बुद्धी । समणोगह सद्धा दरिसणं च लोगम्मि दुलभाई ॥१॥ जंतोरिति हे जन्तो, | इहेति इह माणवेहिं दृष्ट्वा भयानि इतश्च तस्य जातिजरामरणादीनि नरकादिदुःखानि च, तेण टुं भयं बालिएणं अलं भे बालभावो हि बालकं कुशीलत्वमित्यर्थः, नयते कुशील अग्रतः, एगंतदुक्खे जरिए उ लोगेति णिच्छणयं संपडुच्च एर्गतदुक्खो संसारः, तंजहा-'जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि य । अहो दुक्खो हु संसारो, जत्थ किसति जंतवो॥१॥ तहा तण्हाति, तत्तपाणं करोति तस्स जरितेत्ति 'आलिते णं भंते ! लोए जराए मरणेण य' अथवा जेण सयं संतत्तं जरितमिव जगं कलह गलेति, जरित इब ज्वलितः, सारीरमाणसे हि दुःखादी, मणुस्से हि कषायैश्च नित्यप्रज्वलितवान् , ज्वरितः सकम्मुणा
दीप अनुक्रम [३८१४१०]
॥१९५॥
[208]