________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [७], उद्देशक [-], नियुक्ति: [८६-९०], मूलं [गाथा ३८१-४१०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
.
श्रीमत्रक- गणिः ॥१९४॥
कुशीला
प्रत सूत्रांक ||३८१४१०||
दीप
दर्शयन्तीत्यर्थः, तद्यथा-मनुष्ये निपेककललावुर्दपेशिन्यहगर्भप्रसवबालकौमारयौवनमध्यमस्थाविर्यान्तो मनुष्यो भवति, एवं हरितान्यपि शाल्यादीनि, जातानि-अभिनवानि सस्यानीत्यपदिश्यन्ते, संजातरसाणि यौवनवंति, परिपकानि-जीर्णानि, परिशुष्कानि मृतानीति, तथा वृक्षः अहुरावस्थो जान इत्यपदिश्यते, ततश्च मूलस्कन्धशाखादिभिर्विशेषैः परिवर्द्धमानः पोतक इत्यपदिश्यते, ततो युवा मध्यमो जीर्णो मृतश्चान्ते, स इति एवंभूतं विलंवितं कुर्वति, कारणेन कार्यवदुपचारात् आहारमया हि देहादेहिनां, अन्नं वै प्राणा, आहाराभावे हि वृक्षा हीयन्ते म्लायंते शुष्यते च मंदफला हीनफलाश्च भयंति, पुढो सिताणि पृथक् २थितानि, न तु य एव मूले त एव स्कन्धे, केषांचिदेकजीवो वृक्षः तद्वयुदासार्थं पुढोसिताई, तान्येवं-संखेजजीविताणि असंखिजजीविताणि अणंतजीविताणि वा, जो छिदति आतसातं पडुच्च, आत्मपरोभयसुहदुःखहेतुं वा आहारसयणासणादिउवभोगत्वं, प्रागलिभप्राज्ञो नाम निरनुक्रोशमतिः, उपकरणद्रव्याण्येवानि, बहुणंति एगमपि छिंदन बहून् जीवान्निपातयति, एगपुढबीए अणेगा जीवा, किंच-'जाई च बुडिं च विणासयंते' वृत्तं ।। ३८९ ।। बातिरिति बीजं, तं मुशलोदुखलास्पन्दि(स्यादि)भिविनाशयन्ति यत्रकैश्च, जातिविनाशे हि अंकुरादिविद्धिर्हता एव, जात्यभावे कुतो वृद्धिी, अथवा जातीपि विनासेति वीजं, सुट्टुं विणासेइ अंकुरादि, बीजादीति बीजांकुरादिक्रमो दर्शितः, पच्छाणुपुची च दशविधाणं, स एवं असंयतः आत्मानं दण्डयति परं वा अधाहु से लोए अणजधम्मे अत्यानन्तर्य आहुस्तीर्थकराः, स इति स पाखण्डी, अनार्यों धर्मो यस्य स भवति अणजधम्मो, जहावादी तहाकारी न भवति, जो हि वीजादि हिंसति आत्मसातनिमित्तं, इत्येवं तान् प्राप्तवयसो वा वृक्षादीन् हत्वा ते कुशीलाः मानुप्यात् प्रच्युताः प्राप्य 'गम्भायि मिजंति पुवच्छ (घुया बु)याणा'वृत्तं ॥३९०॥ गर्भानिति वक्तव्ये गर्भादि इति यदपदिश्यते ।
अनुक्रम [३८१४१०]
॥१९४॥
[207]